________________
कृतनिवर्तनम्
ब्रूयुः । एषु कृतोऽपि पुनः सम्यक्कर्तव्यो भवतीति नैषु पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः ॥ कर्तव्य इति प्रतिषेध एवोच्यते । नाभा.११३७ (१) अत्र या स्त्री गृहनायिका कुटुम्बभरणपालनसत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता। क्षमा प्रौढा, पतिर्मन्दप्रभावोऽप्रौढः अनुमतिमात्रदानबहिश्चेद्भाष्यते धर्मान्नियताब्यावहारिकात्॥ योग्यः, स च यद्यनुमन्यते, ततः कृतान्यपि कार्याणि स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि। प्रमाणानि । पत्युरभावे पुत्रो वा यद्यनुमन्यते । पतिविशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ पुत्रयोरभावे राजा वा यद्यनुमन्यते। अभा.४१
(१) पत्नीदुहितृवधूप्रभृतिसर्वस्त्रीकृतानि सर्वाण्यपि (२) अस्वतन्त्रकृतनिवर्तनं स्वतन्त्रानुमत्यभावविषये कायोणि अप्रमाणानि । अतस्ताभिः कृतान्यायकृतानीव कार्यमित्यर्थः।
xस्मृच.१३१ द्रष्टव्यानि विशेषतो गृहक्षेत्रदानविक्रयाः। प्रमाणकृतानि (३) सपत्नीपुत्रादेरनुमति विना स्त्रीकृतं निवर्त्यमेव । बलवन्तीत्यर्थः (१)।
अभा.४१ पुत्रपदेन सपत्नीपुत्रादयोऽपि विवक्षिता इति रत्ना। (२) स्त्रीग्रहणमस्वतन्त्रोपलक्षणार्थम् । एवं चापद्य- करात् ।
चन्द्र.१६९ स्वतन्त्रकृतान्यपि. प्रमाणानीत्यार्थिकोऽर्थः प्रत्येतव्यः । (४) एतत्प्रतिपादितं भवति अस्वतन्त्रा सर्वदा अत्रापवादप्रदर्शनार्थमाह स एव–'विशेषतो गृहक्षेत्र- स्त्रीति ।
नाभा.२।२३ दानाधमनविक्रयाः' इति । गृहक्षेत्रयोः दानाधमन- भ; प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । विक्रयास्त्वापद्यप्यस्वतन्त्रकृता न सिध्यन्तीत्यर्थः । एवं सा यथाकाममश्नीयाद् दद्याद्वा स्थावराहते ॥ तद्भाष्ये व्याख्यातम् । स्मृच.१३१-१३२
निवर्तनीया व्यवहाराः . (३) अनापदीत्यनेनापदि भर्नाद्यनुमतिमन्तरेणापि तथा दासकृतं कार्यमकृतं परिचक्षते । प्रमाणमेव स्त्रीकृतमिति दर्शितम् । स्मृसा.१२४ अन्यत्र स्वामिसंदेशान्न दासः प्रभुरात्मनः
(४) विशेषत इति वचनादापद्यप्यप्रमाणमित्यवेक्षते। यथा स्त्रीकृतं तथा दासकृतमपि कार्यमकृतमेव परिदासाभरणसुवर्णगवाद्यनापद्यप्रमाणम् । आपद्यपि गृह- चक्षते ब्रुवते गुरवः । यदि पुनः स एव स्वामिसमाक्षेत्रं न प्रमाणम् ।
*नाभा.२।२२ देशात्करोति । ततः सर्व तत्कृतमपि प्रमाणमेवेति । उक्तनिवर्तनापवादः
- +अभा.४१-४२ .ऐतान्येव प्रमाणानि भर्ता यद्यनुमन्यते। पुत्रेण च कृतं कार्य यत्स्यादच्छन्दतः पितुः । + व्याख्यानं स्थलादिनिर्देशश्च प्रतिशाप्रकरणे (पृ.१४२)
तदप्यकृतमेवाहुर्दासः पुत्रश्च तौ समौ ॥ द्रष्टव्यः । - चन्द्र. स्मृसावत्। * सर्व स्मृचगतम्।
xपमा. स्मृचगतम् । (१)मासं.२०२२; नास्मृ.४।२६ रनापदि (मनीषिणः); * व्याख्यासंग्रहः स्थलादिनिर्देशश्च दायभागप्रकरणे द्रष्टव्यः। भभा.४१ नास्मृवत् ; मेधा.८।१६३पू.मभा.१८।१;गौमि. + नाभा. अभावद्भावः । १८१ याः (यात्); स्मृच.१३१, स्मृसा.१२४; व्यचि. (१) नालं.२०२५, नास्मृ.४।२९; अभा.४१ व्यमा. १०२, सवि.५०२ स्वीकृतान्य (कृतान्यप्य) त्र (त्रे); चन्द्र. २८८ तथा दास (दासेन च) कौण्डिण्यः; व्यक.१०४; स्मृच. १६९; ब्यसौ.९४ क (क्रि); वीमि.२।३२ प्रका.८३, समु. १३१; स्मृसा.१२३; पमा.२१७ तथा (तत्र) अकृ (न क) ७२. (२) नासं.२।२३, नास्मृ.४।२७; अभा.४१, मेधा. शात् (शं); व्यचि.१०२; व्यत.२३२ शा (हा); व्यसौ.९४ ८1१६३ (-) न्येव (न्यपि) वा प (धिप); व्यक.१०४ वा तथा (तदा); वीमि.२॥३२ (तदा तु तत्कृतं कार्यमतन्त्रं परिचप (च प), मभा.१८१ पू., गौमि.१८।१ पू.; स्मृच. क्षते); व्यप्र.९४; प्रका.८२; समु.७१. १३१ राजा (जाया); स्मृसा.१२४ पत्यु (भर्तु); पमा. (२) नासं.२॥३२, नास्मृ.४।३० ण च (णापि) तौ २१७; व्यचि.१०२, चन्द्र.१६९ एतान्येव (तान्येव तु) (तत्); अभा.४२ नास्मृवत्; ब्यमा.२८८ कार्य (कर्म) 'यद्य (यान्य) : (त्राः) वा (तु); व्यसौ.६४ एतान्येव (तान्ये- दच्छ (त्स्वच्छ) कौण्डिण्यः; व्यक.१०४ ण च (णाषि); स्मृच. मतु) वीमि.२।३२; प्रका.८२ स्मृचवत् ; समु.७१ स्मृचवत्. । १३१; स्मृपा.१२३-१२४ मेवा (मित्या ) सः पुत्रः (स.