SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५१८ व्यवहारकाण्डम रोगोऽग्निर्ज्ञातिमरणं सैव तस्य विभावना || न केवलं शोध्यस्य स्वस्यैव विकृतत्वापत्तौ पापकृत्त्वं, अपि तु स्वकीयजनस्य विकृतत्वापत्तावपीत्याह स एव तस्यैकस्येति । तद्रोगादिवैकृतं कृतकोशपानस्यैकस्य यदि भवेत्तदैव पापकृत्त्वमिति न । किन्तु तदीयजनस्य सर्वस्य मध्ये यदा यस्यकस्यचिद्भवेत् तदाऽपीत्यर्थः । Xस्मृच. ११७ हारीतः 'गोमयेनानुलिप्तायां भूमौ शोध्यं तु पाययेत् ॥ शातातपः सप्ताहाभ्यन्तरे यस्य सप्ताहानन्तरेऽपि वा । रोगो वह्निर्ज्ञातिमृतिस्तथा राजिकदैविकम् ॥ X व्यप्र स्मृचगतम् । (१) सवि. २०९ (२) समु. ६४. नारदः तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् । चौर्ये तण्डुलादेया नान्यत्रेति विनिश्चयः ॥ इति तण्डुल दिव्याधिकारश्लोकः । अभा.८१ तेण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित् । मृन्मये भाजने कृत्वा भास्करस्याप्रतः शुचिः ।। नानोदकेन संपृक्तान् रात्रौ तत्रैव वासयेत् । प्रभातायां रजन्यां तु त्रिःकृत्वा प्राङ्मुखाय च।। स्नाताय सोपवासाय दद्याद्देवार्चकः स्वयम् । स्वयं कार्यं समुद्दिश्य सत्यासत्यपरीक्षणे ॥ duडुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः । अश्वत्थपत्राभावे तु भूर्जपत्रे ततः स्मृतम् ॥ तण्डुलविधिः श्यते शोणितं यस्य दन्तजालं च सीदति । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥ जायते वोप्रमातङ्कपशुधान्यधनक्षयः । यस्यैवमादिकोऽनर्थस्तमशुद्धं विनिर्दिशेत् ॥ (१) नास्मृ. ४ | ३ ३७; अभा.८१. (२) नास्मृ. ४।३३८६ अभा. ८१. (३) नास्मृ.४ । ३३९; अभा. ८१. स्मृत्यन्तरम् त्रिपक्षे वा त्रिसप्ताहे सप्ताहाभ्यन्तरेऽपि वा । रोगोऽग्निर्ज्ञातिमरणं पशुधान्यधनक्षयः ॥ एवमादीनि दृश्यन्ते यस्य घोराणि सर्वशः । तं पापं विनयेद्राजा तस्य सारापराधतः ॥ सप्ताहे वा द्विसप्ताहे न विपद् राजदैविकी । बान्धवेषु सपिण्डेषु धनेषु शपथे शुचिः ॥ अनिर्दिष्टकर्तृकवचनम् व्यसने तु समुत्पन्ने राजदैविकतस्करैः । गृहक्षेत्रादिदा वाऽशुद्धिं तस्य विनिर्दिशेत् ॥ (१) समु.६४. (२) समु. ६४. (३) समु. ६५. (४) स्मृचि . ५८. 3 इति तण्डुलविधिः प्रकटार्थ एव । अभा.८१ बृहस्पतिः 'सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच्छुचिः । शुद्धः स्याच्छुक्कनिष्ठीवे रक्तमिश्रे तु दोषभाक् ॥ शोणितं दृश्यते यस्य हनुस्तालु च शीर्यति । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् ॥ कात्यायनः देवतास्नानपानी यदिग्धतण्डुलभक्षणे । शुद्ध निष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथा ॥ (१) व्यक. ९६६ स्मृच. ११८ तु (च); पमा. १९५६ सवि.२१२ द्ध: (द्धिः) भाक् (कृत् ); व्यसौ. ८८ ग्र (गृ); व्यप्र. २१६ ग्र (गृ) ष्ठीवे (ष्ठीवी); विता. २६४ श्रे तु (श्रेण); राकौ. ४३५ पू.; प्रका. ७४-७५ तु (च); समु. ६५ व्यसौवत्. (२) व्यक. ९६ बृहस्पतिपितामहौ; पमा. १९५ स्य ह (त्र ह) ति (तः); व्यसौ.८८ हनुस्तालु च शीर्यतः (हनुवालं. च सीदति); राकौ . ४३५. (३) व्यक. ९६; दित. ६०६ - ६०७ दिग्ध (स्निग्ध); (४) नास्मृ. ४।३४०; अभा.८१ स्वयं कार्य स ( कार्य- व्यसौ. ८८; व्यप्र. २१५ णे णम् ) पू., २१६ शुद्ध (शुक) : स्वरूप). (५) नास्मृ . ४ । ३४१; अभा.८१. उत्त; व्यम. ३६ शुद्ध (शुद्धि); समु. ६५ दिग्ध (स्निग्धे) (६) नास्मृ. ४।३४२; अभा. ८ १ तमशुद्धं (अशुद्धं तं). शुद्ध (शुक).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy