SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् गते तस्मिन्निमनाङ्गं पश्येचेच्छद्धिमाप्नुयात् ॥ (३) इषुमोक्षणसमकालं वेगातिशयवान् इष्वानव. . (१) मध्यमेन च धानुष्केण धनुषा च मध्यमेन नार्थ गतः तस्मिन् गते पुनरन्यस्तथाविधो मजनसमनिमजतः-- समकालमिति । अनिमग्नस्यैवेषुत्रये क्षिते कालं मध्यमं शरमादायागत्य यदि दिव्यकारिणं निममध्यमेषुसमीपे जविष्ठं पुरुषमास्थाप्य मजनसमकालमे- | माङ्गं पश्यति तदा राजा तस्य शुद्धिं दिशेत् । दीक.४१ वोदकसमीपादन्यो जविष्ठः तमिषुदेशं प्रधावन् गच्छेत् । (४) जलस्थस्य पुरुषान्तरस्योरं गृहीत्वा दिव्यकर्ता गते च तस्मिन् पूर्वोपस्थित इषुमादाय तथैव प्रत्यागतो मजतीत्येकः कालः । तत्र बलवानेको वेगशाली प्रथमयादकस्थितं मनाङ्गमदेशान्तरस्थं च पश्येत् ततः शरं गृह्णाति तादृशश्चाऽपरो मध्यमशरं गृहीत्वा मग्नमेवं शुद्धिमाप्नुयादिति कृतव्याख्यानमेवैतत् । विश्व.२।११३ । दिव्यकारिणं पश्यतीति । वीमि. (२) निमजनसमकालं गते तस्मिन् जविन्येकस्मिन् नारदः पुरुषे अन्यो जवी शरपातस्थानस्थितः पूर्वमुक्तमिषु- | अतःपरं प्रवक्ष्यामि पानीयविधिमुत्तमम् । मानीय जले निमनाङ्गं यदि पश्यति तदा स शुद्धो हैमन्तकालादन्यत्र शिशिराच्च यथाक्रमम् ।। भवति । एतदुक्तं भवति--त्रिषु शरेषु मुक्तेष्वेको वेगवान् नेदीषु नातिवेगासु सागरेषु वहेषु च । मध्यमशरपातस्थानं गत्वा तमादाय तत्रैव तिष्ठति । | ह्रदेषु देवखातेषु तडागेषु सरःसु च ॥ .. अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले (१) अत्र वहानि यानि सलिलानि समुद्रनदीप्रभूतिष्ठति । एवं स्थितयोस्तयोस्तृतीयस्यां करतालिकायां तीनि तानि निषिद्धानि । यानि पुनरवहानि हृददेवशोध्यो निमजति । तत्समकालमेव तोरणमूलस्थितोऽपि खाततडागसरांसि तान्यादृतानि । अभा.७८ द्वततरं मध्यमशरपातस्थानं गच्छति । शरग्राही च । (२) नातिवेगासु स्थितिविरोधिवेगशून्यासु । तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न दित.६०० पश्यति तदा शुद्धो भवतीति। निममाङ्गं पश्येच्चेच्छुद्धि- तोरणं तत्र कर्तव्यं लक्ष्यलक्षणसंधये ॥ माप्नुयादिति वदता उन्मजिताङ्गस्याशुद्धिदर्शिता। लक्ष्यलक्षणयोः संधिरभिसंधिः परिज्ञानमिति यावत् । . अयमत्र प्रयोगक्रमः-उक्तलक्षगजलाशयसंनिधा- तत्तोरणं च निमजनस्थानसमीपे समदेशे शोध्यकर्मवुक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय प्रमाणोच्छितं कार्यम् । सवि.२०१ तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणमा- गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् । वाह्य पूजयित्वा तत्तीरे धर्मादींश्च देवान् हवनान्तमिष्ट्वा कुर्वीत कर्णमात्रं तु भूभिभागे समे शुचिः ।। शोध्यस्य शिरसि प्रतिज्ञापत्रमावध्य प्राड्विवाको जलम (१) नास्मृ.४।३०४; अभा.७८. भिमन्त्रयेत् । 'तोय त्वं प्राणिनां प्राण' इत्यादिना मन्त्रेण । । (२) नास्मृ.४।३०५, अभा.७८, मिता.२।१०८ नाति अथ शोध्यः सत्येनेत्यादिना मन्त्रेण जलमभिमन्व्य (तनु); व्यक.९१ साग ...च (तडागेषु सरःसु च ) (हदेषु गृहीतस्थूणस्य नाभिमात्रोदकावस्थितस्य बलीयसः स्थिरतोयेषु कुर्यात् पुंसां निमज्जनम् ); स्मृसा.१२६ व्यकवत् । पुरुषस्य समीपमुपसर्पति । अथ शरेषु त्रिषु मुक्तेषु स्मृचि.५५ व्यकवत् ; दित.६०० व्यकवत् ; व्यसौ.८३ मध्यमशरपातस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन् (हदेषु स्थिरतोयेषु कार्य पुंसां निमज्जनम् ) शेष व्यकवत् ; पुरुषे स्थिते अन्यस्मिंश्च तोरणमूले स्थिते प्राविवाकेन व्यउ.६३ नाति (तनु) रेषु वहे ( रेष्ववटे) सरःसु (सरित्सु) विता.२४६ नाति (तनु) शेष व्यकवत् ; समु.६२ नाति तालत्रये दत्ते युगपद्गमनमजनमथशरानयनमिति।*मिता. | (तनु) तडागे (तटाके). (३) सवि.२०१. * अप., पमा., दित., व्यप्र., व्यउ. मितागतम् । (४) मिता.२।१०९ स्थानं (स्थान) शुचिः (शुचौ); पमा. तस्मि (ऽन्यस्मि); मिता.; अप.नीयान्यो(नयद्यो); पमा. १८३; दित.६०१ शुचिः (शुचौं); सवि.२०१ दितवत्; १८५, व्यचि.८२ (3); मच.८।११६ मुक्त (क्षिप्त) | व्यप्र.२०४; व्यउ.६३ शुचिः (षु च); व्यम.३३ समे शुचिः च्चेच्छुद्धिमा (च्छुद्धिमवा); वीमि.; व्यप्र.२०७; व्यउ.६४ | (समौ शुचौ); विता.२४५ दितवत्; राकौ,४२५ दितवत् अपवत् ; समु.६२ तस्मि (ऽन्यस्मि). ११६ मुक्त .६४ (समा.६२ दितवर,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy