________________
व्यवहारकाण्डम्
। (२) इति अधोगत्या शुद्धिवचनं तदुक्ताभिमन्त्रण- 1ऽवधार्यः । तदाह नारदः- कक्षाछेद इति । कक्षा विषयं द्रष्टव्यम् ।
विश्व.२।१०६ | शिक्यम् । शिक्याधारावयोमयावकुशौ कर्कटौ। तुला । (३) तुलितस्तोलितो यदि वर्धेतोय गच्छेद्धर्मतो न प्रसिद्धा । अक्षः स्तम्भद्योपरि स्थितं तुलाधारभूतं तु कुहकतस्तदा शुद्धः सत्यप्रतिज्ञो भवति । यदि समो- काष्ठम् । तुलादीनां समुदायो धटः । यदा तु दृष्टादेव धोगामी वा भवति, तदानीमविशुद्धोऽसत्यप्रतिज्ञः। । हेतोः शिक्यच्छेदादि भवति, तदा पुनः क्रिया।... +अप.२११०२
अप.२११०२ तुलाशिरोभ्यामुद्भान्तं विचलं व्यस्तलक्षणम् । (३) तदपि (अ)दृश्यमानकारणकशिक्यच्छेदादि. यदा वायुप्रणुन्नं वा चलत्यूलमधोऽपि वा॥ विषयम् । दैविकस्यैव शिक्यच्छेदादेरशुद्धिकारणत्वात् । 'निर्मुक्तः सहसा वाऽपि तदा नैकतरं व्रजेत् ।
- स्मृच.१११ शिक्यच्छेदेऽक्षभङ्गे वा दद्याच्छुद्धिं पुनर्नृपः ॥
नारदीयमनुसंहिता . (१) अयमर्थः- तुलायाः शिरोभ्यामन्ताभ्यामुद् - कारयेत चतुर्हस्तां समां लक्षणलक्षिताम् । .. भ्रान्तं चलितं यदा भवति, यदा च तुलासाम्यज्ञानार्थ । तुलां काष्ठमयीं राजा शिक्यप्रान्तावलम्बिनीम्॥ यजलादिलक्षणं न्यस्तं तद्विचलति, यदा च वायुना घटस्य तावल्लक्षणमुच्यते । चतुर्हस्तां, चत्वारो . प्रेरितो धट ऊर्ध्वमधो वा कम्पते, यदा च तुलाधारकेण हस्ताः प्रमाणं यस्याः सा चतुर्हस्ता । प्रमाणप्रत्ययस्य सहसैव धटो विमुच्यते, तदा जयं पराजयं वा न वदेत्। 'प्रमाणे लुक' इति लोपः । लक्षणयुक्तामेतां सुषिरग्रन्थिकिं तु पुनस्तोलयेत् । एवं शिक्यच्छेदादावपि । वर्जितां प्रशस्तस्य वृक्षस्य काष्ठमयीं तुलां कारयेत् ।
*अप.२।१०२ प्रगतावन्तौ प्रान्तौ प्रान्तयोर्लम्बनशीले अवलम्बिनी (२) तुलान्तयोस्तियक चलने लम्बकयोश्चलने शिक्ये यस्यां सा शिक्यप्रान्तावलम्बिनी । उभयोरन्तयोशिरःपत्रनाशे वायुना कम्पे वा शुद्धिमशुद्धिं वा न बंद्धशिक्यामित्यर्थः। .
नाभा. वदेदित्यर्थः।
विता.२३१ देक्षिणोत्तरसंस्थानावुभावेकत्र संगतौ। कक्षाछेदे तुलाभङ्गे धटकर्कटयोस्तथा। स्तम्भौ कृत्वा समे देशे तयोः संस्थापयेत्तुलाम्॥ रज्जुच्छेदेऽक्षभङ्गे च मूर्छितः शुद्धिमादिशेत् ॥ (१) समायां भूमौ दक्षिणोत्तरभावेन स्थितयोः पाद- (१) अत्र वाचनिका शुद्धिः। अभा.७७ स्तम्भयोः उभावन्तौ एकत्राक्षकाष्ठे संघटितौ कृत्वा तयोर. (२) शिक्यादीनां दृष्टकारणमन्तरेण छेदादौ जयो- तरयोर्घटकाक्षकाष्ठमध्ये तुलां स्थापयेदिति। स्मृच.१०६ __+ व्यप्र., व्यउ., व्यम. अपगतम् ।
(२) दक्षिणा चोत्तरा च दक्षिणोत्तरसंस्थाने च यौ * स्मृच., पमा., व्यप्र. अपगतम् ।
स्तो दक्षिणोत्तरसंस्थानौ । अर्थात् तयोरन्तरं कार्यापेक्षया (१) अप.२।१०२ नं (न्नो ); स्मृच.१११ चलं ( चल) यावद्धि तद्विभागः । उक्तयोरुच्चस्त्वमपि मनुष्यः सुखगुन्नं (पन्नो ) चल (गच्छ ); पमा.१७४ चलं (वर्ग); व्यप्र. मास्ते यस्मिन् शिक्ये तत् । तत्र नध्यावलम्बनं १९३ व्यस्त (न्यस्त) चल...वा (तदा नैकतरं वदेत् ); विता.
दत्), विता. यावद् भूमिं न स्पृशति तावदर्थात् कर्तव्यम् । उभौ २३१ व्यप्रवत् ; प्रका.७० स्मृचवत् ; समु.५८ मुद्भान्तं
तौ तस्मिन् काले निबद्धौ तयोरुपरि काष्ठं निबध्येत्यर्थः। (मुद्भूतं) व्यस्त (न्यस्त) णुन्नं वा (गुन्नस्तु). .
समायां भूमौ तयोर्मध्ये तुला कर्तव्या। नाभा. (२) अप.२।१०२, स्मृच.१११ पू.; पमा.१७४ बजे
आयसेन तु पाशेन मध्ये संगृह्य धर्मवित् । (वदे) पू.; प्रका.७० पू.; समु.५८ पू. (३) नास्मृ.४।२८४
(१) नासं.२०१४. (२) नासं.२०१५; स्मृच.१०६. संग छि (ति); अभा.७७ नास्मृवत् ; अप.२।१०२ दिशेत्
(संय) स्तम्भौ (अन्तौ) मे (मौ); प्रका.६६ स्मृचवत्, पू.; समु. (प्नयात); स्मृच.१११ क्षाछे (क्षच्छे) तः (ताड) दिशत् ५५ संग (संय) स्तम्भौ (अन्ती).(३)नासं.२०१६, स्मृच.१०६ (प्नुयात् ); प्रका.७० कक्षा (कक्ष) दिशेत् (प्नुयात्); समु. येत (येत्तु) यत्तां (युक्तां); सवि.१८६ स्मृचवत् , पितामहः; ५८ कक्षा (कक्ष्या) मूर्छितः (तथैवा).
। प्रका.६६, समु.५५..