SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ४६८ व्यवहारकाण्डम् रत्नाकरकृद्भिश्चरुं जुहुयादित्युक्त्वा तद्वदिति पलाशादि जुहुयादित्युक्तम् । अत एव वृषोत्सर्गे वाचस्पति मिश्रप्रभृतिभिरग्न्यादिहोमशेषपायस पूषहोमशेषपिष्टकाभ्यां मिलिताभ्यां सकृत् स्विष्टिकृद्धोमो विहितः । अशक्तौ तु 'होमो ग्रहादिपूजायां शतमष्टाधिकं भवेत् । अष्टाविंशतिरष्टौ वा शक्त्यपेक्षमथापि वा ॥ इति देवीपुराणादिपददर्शनादत्राण्यन्या संख्या उल्लेख्या । एवं मत्स्यपुराणे 'शृणु राजन् महाबाहो तडागादिषु यो विधिः । वेद्यास्तु परितो गर्तारत्निमात्रास्त्रिमेखलाः ॥ नव सप्ताथवा पञ्च योनिवक्त्रा नृपात्मज ॥ इति नवादिकुण्डानुक्त्वा, 'स्वल्पेऽप्येकाग्निमत् कार्या वित्तशाख्यादृते नृभिः' इति दर्शनादत्राप्यशक्तावेकाग्निविधिरिति वदन्ति अत्र प्राड्विवाकगृह्येनैव होमः । ' दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् । अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥ इति मिताक्षराधृतपितामहवचनात् अध्वर्युयजमानमात्रं न चात्र भिन्नशाखिनामृत्विजां रथकारवद्विद्याप्रयुक्तिकल्पनेति वाच्यं, ब्राह्मणमात्रस्य नानाशाखापाठविधानेन कल्पनानुपपत्तेः । तथा च मनुः 'वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाचरेत् ' ॥ इति प्रायश्चित्तहोमस्तु सामगानां महाव्याहृतिभिः । 'यत्र व्याहृतिभिर्होमः प्रायश्चित्तात्मको भवेत् । चतस्रस्तत्र कर्तव्याः स्त्रीपाणिग्रहणे यथा ॥ अपि वा ज्ञातमित्येषा प्राजापत्यादि वाहुति: । होतव्या त्रिर्विकल्पोऽयं प्रायश्चित्तविधिः स्मृतः ॥ इति छन्दोगपरिशिष्टात् न तु शाट्यायनहोमः भवदेवभट्टोक्तः त्रिर्विकल्प इत्यनेन तस्य तस्य निरासात् । भट्टनारायणादिभिरप्रमाणीकृतत्वाच्च । दित. ५८६-८७ — (४) हविश्वरुः | आज्यहविः समिधां संप्रतिपन्नदेवताकत्वात् मिलितानामेव होमः । सान्नाय्ययोरिवेति दिव्यतत्वे गौडमीमांसकाः । तन्न । आज्ये सुवेणावद्यतीति सुवस्य चरौ सकृदुपस्तृणाति मध्यात्पूर्वार्धाच्च द्विविषोऽवद्यति अभिघारयति 'हविरवत्तं चैषोऽवदानधर्मः इत्याश्वलायनादिसूत्रात्स्रुवः समित्सुसामर्थ्याद्धस्तस्येति भिन्नसाधनकत्वात्तन्त्रतानुपपत्तेः । 'सान्नाय्यहोमयोस्तु जुह्वा एव साधनत्वाद्युक्ता तन्त्रतेति' स एव यमिति । व्यम. २३ * बाल, २।१०२ व्यमवत् । 'यं चार्थमभियुक्तः स्याल्लिखित्वा तं तु पत्रके । मन्त्रेणानेन सहितं तत्कार्य तु शिरोगतम् ॥ (१) एवं हवनान्तां देवपूजां विधायानन्तरमभियुक्तमर्थं वक्ष्यमाणमन्त्रसहितं पत्रे लिखित्वा तत्पत्रं शोध्य - शिरोगतं कुर्यात् । यथाह – यमिति । मिता. २।१०२ (२) अनेन वक्ष्यमाणेन । स्मृच.१०८ आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्वः । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥ त्रिरात्रोपोषितायैव एकरात्रोषिताय वा । (१) मिता. २।१०२ यं चा ( यथा ); अप. २११०२ ( तस्यार्थमभियुक्तस्य लेखयित्वा तु पत्रके ) तत्कार्य ं तु (कुर्यात्तस्य) व्यासः; व्यक. ८५ के (कम्) शेषं अपवत् ; स्मृच.१०८; पमा. १६७३ स्मृचि. ५३ व्यकवत्; नृप्र. १३ यं चा (यस्या) : १४ ( तस्यार्थमतियुक्तैश्च लेखयित्वा तु पत्रके तत्कार्यं तु (कुर्यात्तस्य); दित. ५८७ यं (तं) शेर्पा अपवत् ; सवि.१८९ (= ); व्यसौ. ७७; व्यप्र. १८५ यं चा (यम) तुशि (च शि); व्यउ. ५६ तं तु (तत्तु); व्यम. २३ व्यप्रत्; प्रका. ६८; समु. ५६. (२) मिता. २।१०२; अप. २।१४ २ व्यासः ; व्यक. ८५ त्तम् (तिम्); स्मृच. १०८; पमा. १६७ ( = ); व्यनि. ११ ( = ) [ मयाराम : ]; स्मृचि . ५३ निलोऽनलश्च (निलानलौ च); नृप्र. १३; दित. ५८७ मैश्च (र्मो हि); सवि. १९० ( = ) निलोsa (नलोsनि); व्यसौ. ७७-७८ लोडनलश्च (लानलौ च ) वृत्तम् (तत्त्वम् ); वीमि २।१०२ स्मृचिवत्; उयप्र. १८५ विता. २२१स्मृचिवत् व्यउ . ५६ ( = ); व्यम. २४; २२२ ( = ); प्रका. ६८; समु.५६. | (३) मिता.२।९७ यैव (ये स्युः); अप. २/९७; व्यक. ८२३ पमा. १६७ दिव्यानि देयानि (देयानि दिव्यानि ) चा (सा); व्यचि . ८४ यैव एकरात्रो (यैवैकरात्रोपो); स्मृचि. ५२; दित. ५८८ दिव्यानि देयानि (देयानि दिव्यानि ) उत्त. ; व्य लौ. ७५ व्यचिवत् ; वीमि २।९७ मितावत् व्यप्र. १८५ यैव (ये स्युः) शेषं दितवत् व्यठ ५५ व्यप्रवत् व्यम. २४ पूर्वार्धे ( एकरात्रोपोषिताय त्रिरात्रोपोषिताय वा ) शेषं दितवत्; विता. २१२ यैव (ये स्युः) य वा (अपि); राकौ . ४१३ यैव (य स्युः) शेषं दितवत् ; समु.५७ मितावत् .
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy