SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् णानि च; लेख्यपरीक्षा.संवतः-लेख्यस्य प्रमाणान्तरतः । पितामहः-पञ्चाङ्गभोगः, भोगागमसहकार्य, त्रिपुरुष. प्राबल्यं, लेख्यपरीक्षा च. मरीचिः-लेख्यप्रमाणविषयः. | भुक्तिप्रामाण्यं च. उशना-दशवर्षभूभोगः न प्रमाणम्. वृद्धवसिष्ठः- जयपत्रलक्षणम्. स्मृत्यन्तरम्- प्रजापतिः-भुक्तिविशेषः स्वत्वहेतुः. हारीतःलेख्यप्रकारा: तल्लक्षणानि च; लेख्यपरीक्षा. अनिर्दिष्ट- | भोगागमयोः सहकार्य त्रिपुरुषभुक्तिप्रामाण्यं च. व्यासःकर्तृकवचनम-स्वहस्तलेख्यं प्रबलम्. शुक्रनीति:- लेख्यसाक्षिभुक्तिप्रामाण्यतारतम्यं, पञ्चाङ्गमोगश्च; भुक्तिलेख्यप्रकाराः तल्लक्षणानि च. संग्रहकारः-लेख्य- | विशेषः स्वत्वहेतुः; स्वजनादिभुक्तिर्न स्वत्वहेतुः, त्रिपुरुषप्रकाराः तल्लक्षणानि च. . भुक्तिप्रामाण्यम्. संवतः-भुक्तिविशेषः स्वत्वहेतुः.. मरीचिः-भुक्तिविशेषः स्वत्वहेतुः; स्मृत्यन्तरम्भुक्तिः पौरुषभोगनिरुक्तिः अनिर्दिष्टकर्तृकवचनम् - [पृ. ३८१-४२४] उपेक्षाहेतुः न स्वत्वहेतुः. शुक्रनीतिः- लेख्यसाक्षिगौतमः-भुक्तिविशेषस्य स्वत्वहेतुत्वम् श्रोत्रिया- | भुक्तिप्रामाण्यतारतम्यम् . संग्रहकारः-भोगनिर्णादिभुक्तेन स्वत्वहेतुत्वम्; विषयविशेषभुक्तेने स्वत्वहेतुत्वम्। यकम् ; लिखितादित्रयप्रमेयम् ; भोगागमयोः सहकार्य, वसिष्ठः-भुक्तिविशेष एव स्वत्वहेतु:. विष्णुः- प्राबल्यदौर्बल्ये, त्रिपुरुषभुक्तिप्रामाण्यं च. आध्यधिकारे भोगो गमकः, सागमो भोगः स्वत्वहेतुः; युक्तिः निश्छिद्रत्वादिधर्मयुक्तः पितृभोगः स्वत्वहेतुः. कौटिली [पृ. ४२५-४२८] यमर्थशास्त्रम्-भुक्तिविशेष एव स्वत्वहेतुः. शङ्कः __ शंखलिखितौ, नारदः, बृहस्पतिः, कात्यायनः, नियमतः पुरुषद्वयभोगः स्वत्वहेतुः. मनु: | प्रजापतिः, शुक्रनीतिः- युक्तिः... भक्तिविशेषः स्वत्वहेतुः; आधिप्रीतिभोग्यादर्भोगो न स्वत्वहेतुः; आध्यादिभोगो न स्वत्वहेतुः; आगमभोग दिव्यम् विरोधे प्राबल्यदौर्बल्ये. याज्ञवल्क्यः -भुक्तिविशेषः स्वत्वहेतुः; आध्यादिभोगो न स्वत्वहेतुः; आध्याद्यपहारे [पृ. ४२९-४४२] . दण्डः आगमभोगयोस्तारतम्यसहकार्यविचारः. वेदाः,गौतमः, विष्णुः--शपथः.महाभारतम्नारदः-साक्षिलेख्यभुक्तीनां प्रामाण्यस्वरूपं, प्राबल्य- शपथः (बिसाख्यानम् । पुष्कराख्यानम्). मनुः, दौर्बल्यविचारश्च; भुक्तेर्लेख्यसाक्ष्यनुग्राहकत्वम् ; भुक्ति- नारदः, बृहस्पतिः, कात्यायनः, हारीतः, यमः, विशेषः स्वत्वहेतुः; आध्यादिभोगः न स्वत्वहेतुः; | माण्डव्यः, स्मृत्यन्तरम्, आनिर्दिष्टकर्तृकवचनम्भोगागमयोः सहकार्यप्राबल्यदौर्बल्यविचारः; पञ्चाङ्गभोगः शपथः.. स्वत्वप्रमाणम् ; षड्विध आगम:; भोगागमयोः सहकार्य दिव्यमातृका प्राबल्यदौर्बल्याविचारः. बृहस्पतिः-युक्तिसाक्षिलेख्य [पृ. ४४३-४७१] भुक्तिप्राबल्यदौर्बल्यविचारः; भोगविशेषः स्वत्वहेतुः; स्वत्व- गौतमः-वर्णविशेषेण दिव्यविशेषः. विष्णुःहानिकारणानि; भोगागमयोः सहकार्य, प्राबल्यदौर्बल्ये, दिव्यविषयः; दिव्यविशेषे देशजातिकालविशेषनियमाः; त्रिपुरुषभुक्तिप्रामाण्यं च; स्त्रीधनादिभोगो न स्वत्वहेतुः, दिव्यविषयः, दिव्यप्रकाराश्च. याज्ञवल्क्यः -दिव्य आंशिकभोगप्रामाण्यम्; विच्छिन्नभोगे निर्णयोपायः. विषयः, दिव्यप्रकाराश्च; दिव्यकर्तारः शिरोवर्तनविषयश्च; कात्यायनः- लेख्यसाक्षिभुक्तिप्राबल्यदौर्बल्यविचारः; दिव्याङ्गस्नानदेशकालोपवासादीनां विधिः; जातिभोगागमयोः सहकार्य, प्राबल्यदौर्बल्ये, त्रिपुरुषादिभुक्ति- विशेषादिभेदेन दिव्यभेदः, नारदः-दिव्यशपथयोप्रामाण्यं, पञ्चाङ्गभोगश्च; स्त्रीधनादिभोगः नं स्वत्वहेतुः. विषयाः; दिव्यप्रकारा, दिव्याविशेषाणां देशकालजात्या __ शपथ:
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy