________________
३९६.
व्यवहारकाण्डम्
धावर्थ' इत्यादिकात्यायनवचनेन यद्भोगस्य लेख्यादि- ' त्वात् । हानिशङ्काप्रसक्तितौल्यात् । प्रदेशान्तरसदोषनिराकरणार्थमुक्तं तदपार्थकं स्यादिति ।
विधिविशेषत्वानुपपत्तेरत्र च तद्विध्यश्रवणात् । अन्यत्र तदपि चिन्त्यम् । तस्यैतादृगाधिविषयत्वं न प्रकरणा- स्पष्टं तद्विधिसत्वेन तदुन्नयनस्याप्यनुपयोगात् । हानिदर्थतः शब्दतो वाऽवगम्यते। अस्य चाघिविशेषविषयता- पदेनातत्फलकप्रमाणापरिपालनलक्षणया तत्प्रतियोगिभूतयामाघिसीमेत्यस्यैतदपवादस्यैतादृगाधिभिन्नाधिविषयता- प्रमाणपरिपालनकर्तव्यतापरत्वेऽत्यन्तक्लिष्टत्वापत्तेश्च । प्यशाब्दी कल्प्या। 'आधौ प्रतिग्रह' इत्यादेरयमपवाद तस्मात् समस्तदोषशून्या विज्ञानयोगिव्याख्यैवास्य इत्ययुक्तम्। अतिव्यवहितस्य तस्यात्रानुपस्थितेः। विंशत्या- वचसो ज्यायसी ।
*व्यप्र.१५८-१६४ दिवर्षात् प्रागपि चैतादृगाधिभोगे परक्रियायाःप्राबल्यस्या
आध्यादिभोगो न स्वत्वहेतुः प्रतिहतोर्वंशत्यादिग्रहणाविवक्षाप्रसक्तिः।वचनं तावत्काली- आधिसीमोपनिक्षेपजडबालधनैर्विना । नैतागाधिभोग एव तथेति यदि, तर्हि श्रुतभमिधनसामा- तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि । न्यातिक्रमेणैताहगाधिकृततद्विषयत्वस्याशाब्दस्य कल्पनं (१) किमुपेक्षया सर्वत्रैव व्यवहारप्रवृत्ययोग्यता स्यात्? जल्पनमेव । उपेक्षानिमित्तकविचारकसंशयतादवस्थ्या- सत्यम् । आध्यादिषु तु भक्ति वापहारकारणमित्यभित्पुनर्विचारः कर्तव्य इत्येतन्मात्रपरमिदं वचनं न तु सर्व- प्रायः । आधिस्तावद् भोगायैव क्रियते । सीमा च प्रति. थाभङ्गरूपहानिपरमिति च यदस्य वचनस्य तात्पर्यान्तर- जागर्तुदोषादनेकधा भुज्यते । निक्षेपश्च समर्पितत्वात् । वर्णनं,तत्रापि विंशत्यादितःप्रागपि तादृगुपेक्षाहेतुकसंशय- जडबालयोरसामर्थ्यात् ।उपनिधिं वक्ष्यति । राजधनमनेकतादवस्थ्यापरिहारात् पुनर्व्यवहारप्रवृत्यावश्यकत्वे विंश- गामित्वात् । स्त्रीधनं चास्वातन्त्र्यात् । श्रोत्रियाणां व्यापात्यादिपदार्थाविवक्षाप्रसक्तिर्दुरा। प्रत्युत विंशत्यादि. रान्तरापेक्षया । तथेति प्रकारार्थः। सर्वथा यत्रैव स्वामिवर्षोंत्तरं तादृगुपेक्षायाः पुनर्विचारपुरःसरं निर्णयः कर्तव्यः त्वाहतेऽपि भक्तिः संभाव्यते, तत्रैव तत्कृतोपभोगो प्राक्त नेत्यनौचित्यापत्तिश्च । अतः प्राङ्नोपेक्षककोटिन्यू- नापहारकारणमित्यर्थः । - विश्व.२।२५ : नताप्रतिभासश्चिरतरोपेक्षायास्तावदेकः स इति न शक्यम्) (२) आधिश्च सीमा च उपनिक्षेपश्च आघिसीमोपसत्यां सामग्न्यां प्रागपि तस्य वारयितुमशक्यत्वादसत्यां निक्षेपाः । जडश्च बालश्च जडबाललै तयोर्धने जडबालतूत्तरमपि तदसंभवात् कालविशेषनियमानुपपत्तेः । हानि- धने आधिसीमोपनिक्षेपाच जडबालधने च आधिसीमोपपदस्यानिश्चयपरता च बहुषु वचनेष्वयुक्ताऽस्मिन् पक्षे निक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपप्रसज्यते । यच्चोक्तं तावत्कालीनभोगस्य भोक्तृस्वत्वो- संख्याप्रदर्शनेन रक्षणार्थ परस्य हस्ते निहितं द्रव्यम् । त्पत्तिहेतुत्वस्य यथाश्रुतस्याश्रयणे 'शक्तस्य संनिधावर्थ'
यथाह नारदः- 'स्वं द्रव्यं यत्र विस्रम्भान्निक्षिपत्यवि. इत्यादिवचनोक्तं लेख्यादिप्रमाणान्तरस्य स्वत्वसाधकस्य
शङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः' दोषनिराकरणमपार्थकं तावद्भोगादेव स्वत्व सिद्धिरिति
इति ॥ उपनिधानं उपनिधिः। आध्यादिषु पश्यतो. तादृग्वचनतात्पर्यबीजम् । तदमूलकम् । विज्ञानयोगि- ब्रवतोऽपि भूमेशितेरूवं धनस्य दशभ्यो वर्षेभ्य ऊर्ध्वव्याख्याने तदनभ्युपगमात् ।
मपि हानिर्न भवति । पुरुषापराधस्य तथाविधस्यावाचस्पतिस्तु हानिबोधकस्मृतीनां प्रमाणपरिपालन
भावात् । उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि, कर्तव्यताविधिशेषत्वम् । यस्मादुपेक्षायां हानिशङ्का आधेराधित्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषाभवति तस्मात्स्वप्रमाणं सर्वथा परिपालनीयं न तु |
* इदं सर्व व्याख्यानं मिताक्षरासमर्थनपरम् । मतान्तरतत्रोदासितव्यमित्यत्र तात्पर्यम् । अत एव कल्पतरौ हानि- प्रदर्शनार्थमेवात्रोदधृतम् । वचनानि लिखित्वा प्रमाणपरिपालनमुपसंहृतमित्याह ।। (१) यास्मृ.१२५; अपु.२५३।५३-५४; विश्व.२०२५)
| मिता.; अप.; पमा.१४७; सुबो.२।२४ पू.; व्यत.२२४ तदपि यद्वा तद्वा । विंशत्यादिग्रहणाविवक्षाप्रसक्ति
रपि (रिह); सवि.१२६ (=); वीमि. व्यप्र.१६५, विता. तादवस्थ्यात् । ततः प्रागपि प्रमाणपरिपालनस्यावश्यक- १५० (); सेतु.८९; प्रका.४४; समु. ४७ विच.१३८.