SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ लेख्यम् आधानसहितं पत्रमृणलेख्य निवेशितम् । मृतसाक्षि प्रमाणं तु स्वल्पभोगेऽपि तद्विदुः ।। आधानमाधिः । मृतसाक्षि मृतसाक्षिकम् । अप. २।९२ प्राप्तं वा तेन यत् किञ्चिद्देयं वाऽथ निरूपितम् । विनापि मुद्रा लेख्यं प्रमाणं मृतसाक्षिकम् ॥ अपिशब्दो मृतसाक्षिकमित्यत्राप्यन्वेति । व्यप्र. १५१ नै दिव्यैः साक्षिभिर्वापि हीयते लिखितं कचित् । लेख्यधर्मः सदा श्रेष्ठो ह्यतो नाऽन्येन हीयते ॥ तद्युक्तप्रतिलेख्येन तद्विशिष्टेन वा सदा । लेख्यक्रिया निरस्येत न साक्षिशपथैः क्वचित् ॥ अन्येन साक्ष्यादिना । स्मृच. ६६ स्थावरे विक्रयाधाने लेख्यं कूटं करोति यः । स सम्यक् भावितः कार्यो जिह्वापाण्यङ्घ्रिवर्जितः । व्यं गृहीत्वा लेख्यं परस्मै संप्रदीयते । छन्नमन्येन वा रूडं संयतं चान्यवेश्मनि ॥ दत्ते वृत्तेऽथवा द्रव्ये चिल्लिखित पूर्वके । एष एव विधिर्ज्ञेयो लेख्यशुद्धिविनिर्णये ॥ न्तरम् ; पमा. १२८ पू . : १३६ तस्य (यस्य ) ; नृप्र. १२ पू.; सवि. १२१,१२८; व्यसौ. ५८ पू.; व्यप्र. १४२ पू. १५१ ति: (तिम्); व्यम. १२ पू.; विता. १४६; प्रका. ३९ पू. : ४२ स्मृचवत्; समु.४४ स्मृचवत्. (१) अप. २ ९२ पत्रं (यत्र) लेख्य ( लेख्यं ); व्यक. ६७ स्वल्प (अल्प); स्मृच. ६४ स्मृत्यन्तरम् ; पमा. १३७ पत्रमृणलेख्य (यत्र ऋणं लेख्ये) मृत (मृतं) ऽपि (पु); प्रका. ४२ स्मृत्यन्तरम् ; समु.४४ सहितं (स्य हितं). (२) व्यक. ६७ वा तेन यत् (वानेन ते); पमा. १३७ तेन यत् (ऽनेन चेत्) देयं वाऽथ (दानं चाप्य); व्यप्र. १५१. (३) व्यमा ३१४ नदि (तद्दि) ख्य (ख्ये) ह्यतो ( येते); अप. २ ९२; व्यक. ६८३ स्मृच.६६६ स्मृसा. ११२ तो (यतो); सवि. १२३; व्यसौ. ६४; प्रका. ४३१ समु. ४५. (४) अप. २२९२ युक्त (युक्ति); व्यक. ६८ अपवत् स्मृच. ६६ न साक्षिशपथै: ( निरस्यान्येन न ); सावे. १२३ स्मृचवत्; व्यसौ. ६४ अपवत्; प्रका.४३ स्मृचवत्; समु. ४५ सदा (पुनः) शेषं स्मृचवत् . (५) स्मृच. ६५ ण्यङ्घ्रि ( ण्यङ्ग); पमा. १३८ स स (अस); प्रका. ४३; समु. ४५. . (६) स्मृच.६७; प्रका. ४४; समु.४६ छन्न (छिन्न ). ३७३ पितामहः प्रमाणलेख्यं क्रयपत्रं च वादिभ्यामभ्यनुज्ञातं लेखकेन ससाक्षिकम् । लिखितं सर्वकार्येषु तत्प्रमाणं स्मृतं बुधैः ॥ कीते कयप्रकाशार्थं द्रव्ये यत्क्रियते कचित् । विक्रेत्राऽनुमतं क्रेत्रा ज्ञेयं तत्क्रयपत्रकम् ॥ प्रजापतिः लेख्यप्रकाराः तलक्षणानि च राजकीयं जानपदं लिखितं द्विविधं स्मृतम् । शासनं राजदूतादौ चिरकं स्यादृणादिषु ॥ ज्ञा स्वहस्तचिह्नेन संधिविग्रहलेखकैः । लिखितं राजनामाङ्कं मुद्रितं राजमुद्रया ॥ समामास तदर्धाहर्नाम जात्यादिचिह्नितम् | स्पष्टवर्णक्रमोपेतमविलुप्तक्रमाक्षरम् ॥ राजशासनमेतत्स्यादुत्तमं सर्व लेख्यतः ॥ धनी धनेन तेनैव परमाधिं नयेद्यदि । कृत्वा तदाधिलिखितं पूर्वं चास्य समर्पयेत् ॥ अन्वाधिपत्रमाह प्रजापतिः - धनीति । पूर्व आधिपत्रम् । व्यप्र. १४२ लेख्यपरीक्षा कार्यो यत्नेन महता निर्णयो राजशासने । राज्ञः स्वहस्ततो मुद्रालेखकाक्षरदर्शनात् ॥ मुद्रालेखकाक्षरयोर्दर्शनान्निर्णयाद्राजस्वहस्ततश्च निव्यप्र. १५० र्णय इत्यर्थः । लेखकूटत्वे सति दिन्यं प्रमाणम् “लेख्ये कूटत्वमापन्ने संदिग्धे कार्यनिर्णये । असत्कृत्य च तल्लेख्यमर्थे दिव्येन निर्णयः ॥ (१) स्मृच. ६१; पमा. १३०; प्रका. ४०६ समु.४३. (२) स्मृच. ६०; पमा. १२८ त्राऽनु (त्रनु ); नृप्र. १२ पमावत् ; सवि. ११७ क्रेत्रा (क्रेतुः ) वसिष्ठः; प्रका. ३८; समु. ४१. (३) प्रका. ३५; समु. ३९ दूता (दत्ता ). ( ४ ) समु. ३९. (५) स्मृच. ६० दाधि (दादि); पमा १२८६ नृप्र. १२; व्यम. १४२; व्यम. १२ तदा (तद); प्रका. ३८ दाधि (दा वि ). (६) व्यक. ६६; स्मृच. ६४ तो मु (तन्मु); सवि. १२१; चन्द्र. १३३ राशः (राज्ञां ); व्यसौ. ६३ चन्द्रवत् व्यप्र. १५० व्यम. १३ चन्द्रवत्; प्रका.४१ स्मृचवत्; समु.४४ स्मृचवत्. (७) समु. ४५.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy