________________
लेख्यम्
यदा पुनः स्वहस्तनिह्नवेन लिखितं दूषयति, तदा तदारूढसाक्ष्यादितो दुष्टमदुष्टं वेति निश्वेतव्यम् । स्मृच.६३ कृताकृतविवादेषु साचिभिः पत्रनिर्णयः ॥ साक्षिग्रहणमुपलक्षणम् । ‘दूषिते' इत्यादि तेनैवोक्तस्मृच.६३ |
त्वात् ।
दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत् ॥ साक्षिसंभव विषयमिदम् । मिता. २।९२ त्रिविधस्यापि लेख्यस्य भ्रान्तिः संजायते नृणाम् । ऋणिसाक्षिलेखकानां हस्तोक्त्या साधयेत्ततः ॥ अथ पञ्चत्वमापन्नो लेखकः सह साक्षिभिः । तत्स्वहस्तादिभिस्तेषां विशुध्येत न संशयः ॥ तेषां मृतसाध्यादीनां तत्स्वहस्तादिभिः पत्रान्तरप्रसिद्धस्वगोत्रवर्णसादृश्यप्रभृतिभिरित्यर्थः । स्मृच. ६४ "ऋणि स्वहस्तसंदेहे जीवतो वा मृतस्य वा । तत्स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥
'ऋणिस्वहस्त संदेहे ' इत्युपलक्षणम् । साक्षिस्वहस्तसंदेहे लेखक स्वहस्तसंदेहेऽपि बोद्धव्यः । स्मृसा. ९६
समुद्रे तु यदा लेख्ये मृताः सर्वेऽपि तत्स्थिताः ।
(१) अप. २ ९२ विवादेषु (विचारे तु); स्मृच.६३; प्रका. ४१ षु (तु); समु.४४ प्रकावत् .
(२) मिता. २/९२१ स्मृच. ६३ ते (के); सवि. १२०; व्यउ. ४५; विता. १३३; समु. ४४.
(३) व्यमा ३३९ स्यापि (स्य च ) नृणाम् (यदा) क्त्या (त्थैः) ततः (त्ता) नारदः; व्यप्र. १४९.
(४) व्यमा . ३.३९ ध्येत (ध्येत्तु); अप. २।९२; व्यक्र. ६६ ( = ) न्नो (न्ने) ध्येत न (द्धिस्तत्र); स्मृच.६४ ध्येत (द्धे तु); पमा. १३४ नो (न्ने) खकः (खके ) ध्येत ( ध्येत्तु); नृप्र. १२; व्यसौ. ६३ ध्येत न (द्धिर्न च); व्यप्र. १४९ ध्येत (द्धि: स्यात्); प्रका. ४२; समु.४४ सह साक्षिभि: (साक्षिभि: सह ).
(५) व्य प्रा. ३३९६ अप. २९२ ( = ); व्यक. ६६ ( = ); पमा. १३४; दीक. ३९; स्मृसा. ९६ (= ); स्मृचि. ४४ तो व' (तोऽपि ) वा (च); नृप्र. १२ व्यत. २१९-२२० ऋणिस्वहस्त (स्वहस्तलेख्य) स्य वा (स्य च ); चन्द्र. १३१ तो 'वा (तोsपि ); व्यसौ.६३ तो वा (तोऽथ ) वा (च); व्यप्र. १४९; सेतु. ११२ रन्यैः ( वन्यैः) शेषं व्यतवत् .
(६) अप. २।९२ ( = ) द्वे तु (द्रेऽपि ) यदा (तथा) ( णे); व्यक.६६ ( = ); स्मृच. ६४; पमा. १३४ द्वे तु (द्वेऽपि )
३७१
लिखितं तत्प्रमाणं तु मृतेष्वपि हि तेषु वै ।। (१) समुद्रे राजमुद्रासहिते शासन इत्यर्थः । अप. २।९२ (२) प्रमाणं मुद्रादिभिरिति शेषः । स्मृच. ६४ यत्र पञ्चत्वमापन्नो लेखकः सह साक्षिभिः । ऋणिको धनिकश्चैव नैव पत्रं प्रमाणयेत् ॥ प्रत्यक्षमनुमानेन न कदाचित्प्रबाध्यते । तस्माल्लेख्यस्य दुष्टस्य वचोभिः साक्षिणां भवेत् । निर्णयः स्वधनार्थ हि पत्रं दूषयति स्वयम् ॥ साक्षिणां वचोभिर्न पुनरधमर्णवचनतः, तस्याशयदोषसंभवादित्यर्थः । स्मृच. ६३ लिखितं लिखितेनैव साक्षिमत्साक्षिभिर्हरेत् ॥ प्रत्यर्थिलिखितं साक्षिरहितं लिखितान्तरेण तत्कृतेन, साक्षिमत्तु साक्षिभिरुद्धरेत् । अप. २१९२
साक्षिणां वाक्यात् लेखकस्य च पत्रकम् । नयेच्छुद्धिं न यः कूटं स दाप्यो दण्डमुत्तमम् ॥ (१) लेखकं प्रति कूटोक्तौ साक्षिणां वचनात्पत्रकं यो वादी शुद्धिं न नयेत्स उत्तमसाहसं दण्ड्यः । अप. २।९२ (२) साक्षिणां वाक्यं लेखकस्य पत्रं च प्रतिकूटोतावुक्तविधया यो वादि कूटं शुद्धिं न नयेत् स उत्तमसाहसं दण्ड्य इत्यर्थः । + स्मृच. ६५ (३) लेख्यकूटत्वाभिधाने यो लेख्यशुद्धिं न करोति स
दण्ड्यः ।
"लेख्यं त्रिंशत्समातीतमदृष्टाश्रावितं च यत् ।
चन्द्र. १३३
+ पमा. स्मृचवत् ।
तत्स्थिताः (ते स्थिताः) वै (च); व्यसौ.६३ पभावत् ; प्रका. ४२ यदा (यथा); समु. ४४.
(१) व्यत. २२१ नैव (नैनं) माण (माप); चन्द्र. १३२ पत्रं ( तच्च) ; सेतु. ११३.
(२) अप. २।९२ यति (यते); स्मृच. ६३; प्रका. ४१; समु. ४४. (३) अप. २।९२६ पमा. १३४.
(४) अप. २९२ दण्ड (दम); व्यक. ६७; स्मृच. ६५ क्यात् (क्यं ); पमा.१३४ णां (णो) पू. : १३८ क्यात् (क्यं) येत् (चेत्) न य: (नयेत् ); चन्द्र. १३३ अपवत्; व्यसौ. ६३ येत् (चेत्) न यः (नयेत् ) दण्ड (दम); व्यप्र. १५० अपवत्; बिता. १३३ अपवत्; प्रका. ४३ स्मृचवत्; समु. ४५ स्मृचवत् . (५) स्मृच .६ ६६ पमा. १३५: चन्द्र. १५७ष्टा (ट); प्रका. ४३; विव्य. १६.