________________
.... लेख्यम्
!
राजा तान् सभ्यान जानपदलेख्यवत् जयपत्रं वहत्तं
लेख्यपरीक्षा दापयेत् इत्यर्थः।
स्मृच.५७ राजा क्रियां समाहूय यथान्यायं विचारयेत् । अनेन विधिना लेख्यं पश्चात्कारं विदुर्बुधाः ॥ लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः।। 'निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना । वर्णवाक्यक्रियायुक्तमसंदिग्धं स्फुटाक्षरम् ।। पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥ अहीनक्रमचिह्नं च लेख्यं तत्सिद्धिमाप्नुयात् ॥
(१) अयं च पश्चात्कारो निर्णयविशेषे एव न सर्वत्रे क्रिया साध्यम् । चिह्न मुद्रा, सा राजकीयलेख्ये त्याह स एव-निरस्तेति । क्रिया साध्यम् । प्रमाणेनैवेति एव ।
स्मृच.६१ वदंश्चतुष्पाद्यवहार एव पश्चात्कारो न द्विपाद्यवहार इति मलैयद्भेदितं दग्धं छिद्रितं वीतमेव वा। . कथयति ।
- स्मृच.५७ तदन्यत्कारयेल्लेख्यं स्वेदेनोल्लिखितं तथा ॥ ... (२) पश्चात् क्रियत इति पश्चात्कारो जयपत्रम् । यत्र वीतं विगतम् ।..
अप.२।९१ वादिवाक्यपालोचनया जयावधारणं तत्रैव जयपत्रं न लेख्ये देशान्तरन्यस्ते दग्धे दुर्लिखिते हृते । स्वन्योति केचित् , तन्न; पूर्वजयविभावनस्य अन्यत्रापि सतस्तत्कालहरणमसतो द्रष्ट्रदर्शनम् ॥ कृत्यत्वेन सर्वत्रैव जयपत्रस्य न्यायतः प्रप्तिरिति पूर्वपक्षो- यल्लेख्यं प्राइविवाकेन न दृष्टं न प्रतिश्रुतम् । त्तरे भाषोत्तरे क्रिया च पत्रसाक्ष्यादिका निर्णयश्च जय- अलब्धणे कृते लेख्ये कथं तत्प्राप्नुयाद्धनी ॥ पराजयावधारणं निर्णयकालावस्थिता मध्यस्थाश्चेत्यादिकं आधानमुपरुद्धो वा यावत्तिष्ठति लग्नकः । सर्वे लेखनीयं निरूपणस्य सम्यक्त्वप्रदर्शनार्थम् । भाषो- लेख्याभावे स्मृतं तावत्प्रमाणं त्तरलिखनं च हेत्वन्तरेण पुनाये प्रत्यवस्थान निरासार्थ स्थानभ्रष्टास्त्वकान्तिस्थाः संदिग्धा लक्षणच्युताः। न हि न गृहीतं मयेति मिथ्योत्तरे जितस्य पुनः परि- यदा तु संस्थिता वर्णाः कूटलेख्यं तदा भवेत् ॥ शोधितं मयेति प्रत्यवस्थानं भवति । व्यचि.३० 'देशाचारविरुद्धं यत्संदिग्धं क्रमवर्जितम् । पश्चात्कारो निर्णयानन्तरक्रिया जयपत्रादिका । व्यचि.९८ कृतमस्वामिना यच्च साध्यहीनं च दुष्यति ।।
अन्यवाद्यादिहीनेभ्य इतरेषां विधीयते। * व्याख्यासंग्रहः स्थलादिनिर्देशश्च अस्मिन्नेव श्लोके (पृ.३३६) वृत्तानुवादसंसिद्धं तच्च स्याज्जयपत्रकम् ॥ द्रष्टव्यः।
(१) व्यक.६४; स्मृच.६१ पमा.१२९ दिग्धं (दिग्ध); व्यचि.३० स्मृति (धर्म) स्थिताः (तथा) पू. स्मृचि.
| स्मृचि.४३-४४, सवि.११९, व्यसौ.६१ पमावत् : प्रका. ६० स्थिताः (तथा) उत्तरार्ध व्यकवत् ; व्यत.२३० व्यचि
४०; समु.४३. (२) अप.२१९१ वा (च); व्यक.६४ छिद्रितं वत् ,पू. व्यसौ.६१ स्मृति(सभा) शेष व्यकवत् ; व्यप्र.१४६; यउ.४४ स्थिताः (स्मृताः); विता.१२१ (%3) तत्र (तद्वत्);
(भिदितं ); स्मृच.६१; स्मृचि.४४; व्यसौ.६१ वा (च);
प्रका.४०; समु.४२ वीत (सृत). सेतु.१२५ व्यचिवत् , पू.; प्रका.३७ पू. समु.४० शास्त्र
(३) व्यक.६९ न्तर (न्तरे) हृते (कृते) द्रष्टु (दुष्ट) नारद(वाक्य); विव्य.९ विदः स्थिताः (विशारदाः) पू.
कात्यायनौ; व्यसौ.६५ दग्धे (शीर्णे). (१) व्यक.६४; स्मृच.५७; पमा.१२४ कारं (कार्य); स्मृचि.६०; व्यसौ.६१ लेख्यं (तत्र); व्यप्र.१४६; प्रका.
(४) व्यक.६९; व्यसौ.६५ केन न दृष्टं न (कैर्न दृष्टं दृश्यं ).
___(५) व्यक.६९; व्यसौ.६५. (६) अप.२।८९ उत्तरार्धे ३७; समु.४०.
(यत्रैवं स्युः स्थिता वर्णा लेख्यं दुष्टं तदा भृगुः ) क्रमेण बृह(२)व्यक.६४,१०२, स्मृच.५७ स्तातु (स्तास्तु); स्पतिः: व्यक.६५ अपवत्, स्मृच.६२ कान्ति (पङ्क्ति); पमा.१२४; ब्यचि.३०,९८, व्यसौ.६१, व्यप्र.१४६;
पमा.१३० यदा तु सं (यथासंस्थाः); व्यसौ.६२ अपवत् ; प्रका.३७; समु.४०.
प्रका.४० स्मृचवत् ; समु.४३ स्मृचवत्. (७) अप.२१८९ (३) पमा.१२५ वृत्ता (वृद्धा) सिद्धं (सिद्धिः), व्यप्र. व्यक.६५, स्मृच.६२; पमा.१३१, नृप्र.१२ स्मृचि. १४६ विधी (प्रदी).
४४ व्यसौ.६२, व्यप्र.१४८, प्रका.४०, समु.४३, म्य. का. ४७