________________
साक्षी
एवं ज्ञात्वा अनृते दोषान् सत्ये च शोभनान् गुणान् । सत्यमात्मा मनुष्यस्य, यथात्मानं श्रेयसा योजयिष्यति सत्यं वदोद्धरात्मानं देवत्वं प्रापय । अनुतमुक्त्वा मा तथा सत्यमिति सत्यमात्मेत्युच्यते । सत्ये सर्व प्रतिष्ठितं आत्मानं नरके पीपतः।
नाभा.२।१९८ आ ब्रह्मणः स्थानात् सत्यं निमित्तं , तदभाव आकीटनं बान्धवा न सुहृदो न धनानि महान्त्यपि। पतङ्गेभ्यः सर्वनारकाणीति । सर्वथा आत्मानमात्मना अलं धारयितुं शक्तास्तमस्युने निमज्जतः ॥ श्रेयसा योजयिष्यसि, सत्यवचनं न पितृणामेव हितार्थबान्धवाः स्वजनाः, सुहृदो मित्राणि, धनानि गवाश्व- मात्मार्थमपीति ।
नाभा.२।२०१ हिरण्यादीनि, महान्त्यपि भूयांस्यपि, न शक्ता न पर्याप्ताः यां रात्रिमजनिष्ठास्त्वं यां च रात्रि मरिष्यसि । धारयितुं तमस्युग्रे महति नरके निमजतः, सत्यमेवैकं वृथा तदन्तरं ते स्यात् साक्ष्यं चेदन्यथा वदेः॥ समर्थम् । तस्मात् स्वार्थ तदेवैकमवलम्बस्व, अनृतं 'अन्तरान्तरेण युक्ते' (व्यासू . २।३।४) इति परार्थे मा वादीरिति।
नाभा.२११९९ द्वितीयोभयत्र ।यां रात्रिमवधिं कृत्वा यां च मरणं जन्मन 'पितरस्त्ववलम्बन्ते त्वयि साक्षित्वमागते । आरभ्यामरणादन्तरा यत् कृतं, सुकृतमिति सामर्थ्यात् , तारयिष्यति किन्त्वस्मान्किमधः पातयिष्यति ॥ तत् तव वृथा स्यात् साक्ष्यं चेदन्यथा वदेः । तस्मात्
पितरस्त्ववलम्बन्ते यथोलपा लम्बमानास्तथा पतेम न सुकृतरक्षणार्थमपि माऽनृतं वादीरिति । नाभा.२।२०२ पतेमेति संशयावस्थायां त्वयि साक्षित्वमागते साक्षित्वेन - ब्रह्मघ्नस्य तु ये लोका ये च स्त्रीबालघातिनाम् । नियुक्ते । किमिति संशये, विति, वितर्के । किन्नु तार- ये च लोकाः कृतघ्नस्य ते ते स्युर्घवतो वृथा ॥ यिष्यति नरकादस्मानात्मानं च, किन्नु पातयिष्यति नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् । अनृतवचनेन नरकेऽस्मानात्मानं चेति । तस्मात् साक्षिधर्मे विशेषेण सत्यमेव वदेत्ततः ।। तान् भूतवचनेनोद्धर्तुमर्हसि । नाभा.२।२०० कुबेरादित्यवरुणशक्रवैवस्वतादयः । सैत्यमात्मा मनुष्यस्य सत्ये सर्व प्रतिष्ठितम् । पश्यन्ति लोकपालाश्च नित्यं दिव्येन चक्षुषा ।। सत्यमुक्त्वाऽऽत्मनाऽऽत्मानं श्रेयसा संनियोजय ॥ पुराणानुमतौ चात्र द्वौ श्लोको समुदाहृतौ । यिष्यति); व्यक.५५ ज्ञात्वा सत्ये (तथा सत्ये) उत्तरार्धे (सत्यं (१) नासं.२०२०२ न्तरं (न्तरा); नास्मृ.४।२२४ (यस्यां धर्मेण सततमात्मानं पावयेत्स्वयम्); व्यचि.५२ (उक्तान्वै- रात्रावजनिष्ठा यस्यां रात्रौ मरिष्यसि । वृथा तदन्तरं तुभ्यं ताननृते दोषान् तथा सत्येषु सद्गुणान् ) तय (तयेत् ). साक्ष्यं चेदन्यथा कृथाः।); अभा.७१ (यस्यां रात्रावयायिष्ट
(१) नासं.२।१९९; नास्मृ.४।२२१ अभा.७१ व्यक. यस्यां रात्री मरिष्यति । वृथा तदन्यं तत्तुभ्यं साक्ष्यं चेदन्यथा ५५; व्यचि.५२ शक्तास्तमस्युग्रे (सवें तमस्यन्धे); स्मृचि. कृथाः।); व्यक.५५; व्यचि.५२ वदेः (वदेत्). ४८ धारयितुं ... ग्रे (वारयितुं सर्वे तमस्यन्धे).
(२) नास्मृ.४।२२५; अभा.७१; व्यचि.५० ब्रह्म ... (२) नासं.२०२०० किन्त्व ... मधः (किन्न्वस्मानात्मानं);
लोका (ब्रह्मनां ये स्मृता लोका) ये च लोकाः (मित्रद्रुहः) नास्मृ.४।२२२ अधः (चाय); अभा.७१ नास्मृवत् ; अप.
ब्रुवतो वृथा (वदतो मृषा) मनुनारदौ. २७५ स्व (स्तेs) किन्त्व ... मधः (किन्न्वस्मान् किन्न्वस्मान्);
(३) नासं.२०२०३ देत्ततः (देरतः); नास्मृ.४।२२६;
अभा.७१; व्यमा.३३१ में वि (मबि); व्यक.५३ स्मृच. ग्यक.५५ अपवत् ; स्मृसा.१२१ मनुः; व्यचि.५२ त्वयि
८६ त्ततः (दतः); पमा.१०८ उत्त.; व्यचि.४९ परम् (पुत्र) किन्त्व (किन्न्व); स्मृचि.४८ त्वस्मान् किमधः (चास्मान् महत: स्मचि. सत्य तत: (सत्यं ब्रडि परंतप): ना. किं वास्मान् ); चन्द्र.१४८ त्वयि (पुत्रे).
१० पू. व्यसो.५०; प्रका.५५ स्मृचवत् समु.३४स्मृचवत्. (३) नासं.२१२०१ सत्ये सर्व (सर्व सत्ये) सत्यमुक्त्वा . (४) स्मृच.८६; पमा.१०९, नृप्र.१०, सवि.१५८; (सर्वथैवा) संनियोजय (योजयिष्यसि); नास्मृ.४।२२३; प्रका.५६, समु.३४. भभा.७१ पू.; व्यक.५५ सत्यमुक्त्वा (सर्वथैवा) सा सं (५) नास्मृ.४।२२७ (पुराणोक्तौ दौ श्लोकौ भवतः) एता(स्येव); व्यचि.५२ सा सं (स्येव) शेषं नासंवत् ; स्मृचि.४८ वदेव; अभा.७१ (पुराणोक्तौ तथैवात्र श्लोको दौ भवतः शुभौ) व्यचिवत् .
। पू.; व्यक.५३; व्यचि.४९; व्यसौ.५०.