SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Appendix XXV ४४० ४७३ पृष्ठं स्तम्भः पक्तिः असहायभाष्यम् पृष्ठं स्तम्भः पंक्तिः असहायभाष्यम् २२१ २ १२,१३ तर्कादयः (१) प्रमेयाः प्रत्यक्षादिभिः | ३६१ २ ८-३२ इति सभ्यैः...भवन्तीति । प्रमाणैः, । ३६२ १ २४ अत्र हरेदिति...ऋणिकेन २२२ , ४-१२ इह सर्वव्यवहारेष्वपि...न भवेत् । " २ २४-२८ ), २ २३ । १ १६ न पुनस्तत्र... वोक्तः। ३६३ १ १-१४ अत्र लिखितमाहात्म्यं ... एवं च , २ १८-२४ यत्पुनः...अतिक्रान्तावसरत्वादिति। ४०३ २ १,२ अतोऽर्थाद् गम्यते...संबन्धः । २९६ १ २५ अन्यान्यार्थबद्धाग्रहयोः " , ४.६ विशेषतः...भवतीत्यर्थः । ३०० , ६ एवं च लेखकविधिरुद्दिष्टः । ४०४ . , ११ मनुपर ३०१ , २.९ तदयुक्तम् ...साक्ष्युत्कर्षार्थ नेति। ४०५ , १,२ अनुपरतवंश्याः १७ यश्चं साक्षी न भवति सोऽपि पञ्चप्रकारः ४२५ , १३-१६ तत्र आगते सति...षड्विवादा इति। बचनदोषभेद १ २५ अत्र शपथा अपि...तथाहि, ३०६ , ७ तत्र परीक्षा साक्षिप्रमाणच्छेद्या । १२ १,२ ४४९ १ ९-१२ यदा युक्तिभिः...कार्यमिति। , ,१०,११ तत्रार्थसंबन्धी...चार्थसिद्धिः। २ १७ तच्च व्यस्तक...विधीयते । , , १४-१६ अन्यशास्त्रमतेन ... प्रष्टव्याः । , १८ श्चतुरगुल चतुरस्रा ४७४ १ २४ शुळ ग्रन्थिकोटिरन्ध्रम् । ३०७ २ २२,२३ तत्कर्मा वा तदाऽत्रासीत् हत्या ४७५ २ ५ एवं धर्मस्यावतरो भवतीत्यर्थः । ३१० ११५,१६ भेदकृत्...प्रश्नार्हाः। ४७६ १ १६ बहूक्त्वापि ३११ , १९ एषु तु...द्रष्टव्या इति । ४७७. २२-२४ किं तु केचिदत्र...गच्छति । ३.१३ २ ६,७ विनयेच्च । दण्डं दण्डयन् न दोषः । ,, ,, २५-२८ एष परिहारः....र्थोऽप्यस्त्येव । .३१४ , ५ प्रष्टव्या एवेति । ५१४ , १-६ ये केचिदभिशस्ताः...निर्दिष्टानि । ३२० , २२,२३) समक्षदर्शनानुप...... , ९-१६ उक्तं चैतत्तैः... 'यथोक्तेन' इत्यादि । ३२१ १ १,२ । एव नोपपद्यते। ५४३ १ १२ साकोटन .३५९ , २४ तथापि कृतकत्वाशङ्कया। ,, २०-२२ यतो द्यूतेन...किञ्चिद्धान्तम् । , २ . १२ तदाऽनपेक्षया ,,११-१६ एवमनेन...शाश्वतं प्राप्नोति । " , २४,२५ अगृहीतधनपत्रेण...धनपत्रेण वा , १८,१९ अत्र तीरितानु ... सार्थकत्वमिदम् । ३६० १ ४,५ किल कार्यार्थ ...वोढनीयम् । ॥२५-२७ तथाहि...अस्मिन्निगदस्थानद्वये , , ११,१२ तन्मा कश्चिद्...चाकरीभवति । २ २४-२६ दुर्दृष्टे व्यवहारे...प्राप्नुयादिति । " ॥ १७ नयनापेक्षया | ५४९ , ७ न पुनः...दिशेदिति । ३६१ , १३ तच्च द्विविधं भवति । एकं ५५९ , २.४ अत्र या....दानयोग्यः, ,, , १६-२९ तयोश्च द्वयोरपि...पठितोऽयं श्लोकः- ५६१ १ ५ पश्चाद्वलतीत्यर्थः लेख्यमिति । प.१६ , १० तम एव
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy