________________
साक्षी
२७३
शोषयते व्रीहीनातप इत्यादावचेतनेषु णिजुत्पत्तिर्दुर्लभा। विधिप्रतिषेधावपि स्याताम् । यथा पातकपरिगणनायां ननु च परिहृतमेतद् व्याख्यातुभिः, 'मुख्योपचरितक्रिय' मनुः पठति—'क्रयविक्रयी संस्कर्ता चोपहर्ता चेति । इति चेतनावद् वस्तूपचारे भिक्षा वासयति कारीषोऽध्या- तस्मादन्वाख्यान सिद्धयर्थ तान्त्रिकी सा व्यवस्था न पयतीति । न ह्यत्र चैतन्यकृत उपकारः । अपि तु वस्त्वधिष्ठानमर्थमवस्कन्दति अत एव व्याख्यातृभिस्तनिश्चितत्वात्तदन्यस्य प्रयोजकस्य । अध्ययनं ह्याचार्य- समर्थाचरणं चेद्धेतुमात्रे प्रसङ्गः । ततश्च योऽपि कस्मैकरणविधिप्रयुक्तं कुर्वाणस्य माणवकस्य शीतादिलक्षणं चिद् भोजनं ददाति, स चौदरिकतयाऽतिसौहित्येन प्रतिबन्धकमनुवदति । कारीषे प्रयोजकत्वाद्धयारोपः। व्यापद्येत, प्राप्तं तत्र दातुर्वधकर्तत्व मिति । न च तत्प्रप्रेरकत्वाद्धि प्रयोजकमुच्यते। तच्चाऽचेतनस्य वायुजलादे- युक्तं भवति । क्रियान्तरेण ह्यसौ निश्चितो भोजनकार्ये रमिकाष्ठादौ सुतरां दृश्यते । तदा विधिप्रयोजकस्तुति- प्रयोजको न वधे न वैादि (१) कथञ्चिन्निमित्तं भवति । प्रयोक्तभिः (१) प्रेषणाद्यभावाद गौणार्थाः शब्दाः स्युः। भवत, प्रयोजकत्वाभावात्त कर्तत्वं नास्तीति ब्रमः । यस्य अर्थतत्समर्थाचरणं प्रयोजकत्वं तच्च प्रयोजकस्य प्रयोज्य- तु भूमिसुवर्णापहारादिनाऽपराध्येत स च तदपहारमन्युना व्यापारानुगुणं प्रेषणादिव्यतिरिक्तक्रियान्तराचरणं संवि- कथञ्चिन्म्रियेत किं. तत्रापहर्तुरपहारदोष एवोत वधेऽपि धानाख्यम् । संविदधान एव हि कारयतीत्युच्यते। निमित्तीभाव इति चिन्त्यम् । किमत्र चिन्त्यते ? अव्यभियथा बुभुक्षमाणस्य कश्चित्पात्रमाहरत्यन्यो भक्तमुपनयति, चारावगम्यत्वाद्धेतुहेतुमद्भावस्य, न खड्गप्रहारभोजनकस्यचिद्वधप्रवृत्तस्य कश्चिदायुधमर्पयेति अन्यो वध्य- विच्छेदादेरिव भूम्यादिहरणस्य नियतनिमित्तत्वोपपत्तिः । दोषाविष्करणेन मन्युमुपदीपयति । एवंलक्षणःप्रेषित्रादि-| कोऽयं नियमोऽभिप्रेतः ? न हि केचित् नियन्ते केचिरूपरहितः सव्यापारः प्रयोज्यफलसिद्धावानुकूल्यं न्नेति नियतो नियमो भवति, पुरुषस्वभावभेदात् । प्रतिपद्यमानस्तत्समर्थाचरणपक्षे प्रयोजकः । अस्मिन् तदेवौषधं श्लेष्मिकस्य हितं विपरीतमन्यस्येति । सर्वेषापक्षे कारीषोपाध्यायौ तुल्यौ प्राप्नुतः । अत्रापि यमन्तरेण मेव च भावानां देशकालस्वभावभेदसहकारिसापेक्षः क्रियाया अनिर्वृत्तिर्यस्य च कारकविशेषसंज्ञा न(?)प्रव- शक्त्यन्तरप्रादुर्भावस्तदेव लक्षणं पुरुषवित्तसंततिसापेक्ष तेत स मुख्यः प्रयोजकः कर्ता । अध्यापयितारं चान्तरेण पिपासाहेतुः" प्राण्यन्तरसापेक्षं तद्विच्छेदहेतुरिति । एवकारीषो न शक्नोत्यध्ययनहेतुभावं प्रतिपत्तुम् । आचा- मत्यन्तामर्षिणो मन्युमतः स्वहरणपरिभवादि मरणाय यस्तु तमन्तरेणापि शक्त एवेति गौणः कारीषः । यत्र कल्पते । किं, तत्राशक्यो निमित्तभावोऽपह्नोतुम् ? पेशलच करणादिभावे निश्चिते हेतुमत्प्रत्ययदर्शनं तत्रापि मानसस्य तूपेक्षैव तत्र । ये पुनर्मन्युपरीता अनशनगौणार्थतैव । यथा कश्चित् स्वल्पेनाऽपि प्रयोजनेन दूरं श्वभ्रपतनविषभक्षणादिना परान् द्वारमुद्दिश्य म्रियेरंस्तग्रामं पुनः पुनर्गतवन्तं दृष्ट्वा ब्रवीति, ' अश्वो गमयति त्राप्येष एव न्यायः । ननु चान्यस्यैव प्रसिद्धहेतुभावस्य देवदत्तम्' इति । यत्र तु न कस्यचिदासत्तिविप्रकर्षा- | विषभक्षणादेनिमित्तस्य तत्र दर्शनान्न भूम्यादिहरणस्यावन्तरङ्गबहिरङ्गभावो वा गम्यते तत्र यावन्तस्तदानुकल्यं परोधी हन्तृत्वमाप्नुयात् तेनोपजनितमन्युः मरणहेतु: प्रतिपद्यन्ते सर्वे ते प्रयोजकाः।
प्रवर्तत इति पारम्पर्यतो निमित्तत्वमिति चेत् । एवं सति ननु च कारकसंज्ञायामन्तरङ्गयोगो नास्तीति को पथ्योपदेशेनाऽपि किञ्चिदुद्विजमाना आत्मानं व्यापादविशेषः कारीषोपाध्याययोः १ खप्रक्रियैव सा तत्रभवताम् । यन्ति । ततश्च तत्रोपदेष्टारो हन्तारः स्युः। तथा मत्सन वस्त्वाश्रया । वस्त्वाश्रयौ च विधिप्रतिषेधौ । इदमपि | रिणः परद्रव्येष्वीर्षया शुष्यन्तो धनिषु दोषमाददीरन् । तत्र पठ्यते-विवक्षातः कारकाणि भवन्तीति । एवं च तथाऽन्ये मूढमनसः प्रियान् पुत्रान् स्वामिनश्चानुम्रियन्ते। सति यत्राकर्तुरेव कर्तृत्वं कश्चिद् विवक्षेत् तत्र कर्तृप्रत्यय- यामनुपठति. २ नाख्यप्र. ३ हर. ४ वोभयव. ५त्तिभा.
१ च चैतन्यस्य. २ स्थम. ३ 'प्रयोज्ये'ति नास्ति.४ वर.. ६ यदि ह वा के. ७ष्मिकोपहि. ८ क्षा. ९ पेक्ष्यं. १० ५ अनिवृत्ति. ६ तहे. ७ नात.
तुप्रा. ११ सापेक्ष्यं. १२ राधो. १३ न्यु. १४ णहेतोः. व्य. का. ३५