SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ साक्षी प्रतिज्ञा भावास्पर्शात् ।। मिदमिति मितान जयप्रासावपरितुष्या भ्यन्तरव्यसनोपनिपाते प्रत्यर्थिना तावता संतोष्टव्यं दिव्यं | भिधानम् । xमेधा. वा सत्याध्यवसायमवलम्बनीयमित्यर्थसिद्धम् । व्यप्र.१३१ (२) गुणवतामेव विप्रतिपत्तौ द्विजोत्तमान् द्विजेषु (८) अत्र क्रियान्तरं साक्ष्यादिरूपं न दिव्यम् । ये उत्तमाः । क्रियावन्त इत्यर्थः । अत एव बृहस्पतिः'संभवे साक्षिणां प्राज्ञो दैविकी वर्जयेक्रियाम्' इत्युक्तेः। 'गुणिद्वैधे क्रियायुक्ताः' इति । मम. यत्रार्थिनः साक्षिषु न विश्वासः, दिव्यातिरिक्तक्रिया- (३) न चेदं साक्ष्युपादानमात्रपरं परिगृह्णीयादिति न्तराभावः, अल्पविषयत्वेन दिव्याभावश्च; तत्र सप्त- वचनात् । न तु तद्वचनप्रामाण्यपरमिति वाच्यम् । परिदिनपर्यन्तं प्रतीक्षा कार्येत्याह मनु:-'यस्येति । अत्र ग्रहणानर्थक्यापत्तेः । नापि वादिनोरेव साक्षिद्वैधे सति केचित् , रोगादिकृतकूटसाक्षित्वावेदकसप्ताहादिप्रतीक्षा इदम् । एकस्यापि वादिनः साक्षिभेदे संकोचेन जागअर्थिसाक्ष्योत्तरं प्रत्यार्थद्विगुणगुणवत्तमसाक्षिप्रदर्शन- रूकत्वात् । व्यचि.४० विषया । अन्यथा आर्थिसाक्ष्योत्तरं सप्ताहप्रतीक्षाया अनु- पृष्टानां तु साक्षिणां वचनद्वैधे मनु:- बहुत्वमिति । पपत्तेरित्याहुः । तन्न । एकस्मिन् वादे द्वयोः साक्षिरूप- द्वैधं साक्ष्यन्तरोक्तव्यतिरेकाभिधायित्वम् । एवं च न क्रियाद्वयाऽसंभवात् । प्रत्यर्थिसाध्यस्याभावस्य साक्षि- जानामीत्यभिधाने न द्वैधं, तस्य ज्ञानाभावपरत्वेन ज्ञेयागम्यत्वाभावाच्च । अतः यस्योचुः साक्षिणः सत्यां प्रतिज्ञा भावास्पर्शात् । समेष्विति, संख्यासाम्ये गुणाधिकाः, तत्र स जयी भवेत्' इत्यनेन जयप्राप्तावपरितुष्यत्प्रत्यर्थिविषय-'न जात्याद्यधिका ग्राह्या इत्यर्थः । सर्वथा साम्ये तु मिदमिति मिताक्षराकारः। . . व्यउ.५१ मानान्तरानुसरणमिति भावः। व्यचि.६०-६१ साक्षिद्वैधे बहुत्वगुणाधिक्यादि निर्णायकम् साक्षिणां सत्यवचनापवादविषयः बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः। तद्वदन् धर्मतोऽर्थेषु जानन्नप्यन्यथा नरः । समेषु च गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान । न स्वर्गात् च्यवते लोकादेवीं वाचं वदन्ति ताम+॥ (१) यत्र भमिभागादौ विप्रतिपत्तिाभ्यां च भोग- (१) तदन्यथाऽपि जाननन्यथा वदन्न स्वर्गाद् साधनं, साक्षिणो निर्दिष्टाः । ते च केचिदर्थिनो भोग- भ्रश्यति । कूटमपि वदन्न दुष्यतीत्यर्थः । किं सर्वदैव ? माहुरपरे प्रत्यर्थिनस्तत्र बहूनां वचनं ग्राह्यम् । सम- नेत्याह-धर्मतोऽर्थेषु । धर्मेण दयादिना निमित्तेनार्थेष संख्येषु तु. ये गुणैरुत्कृष्टा बहुगुणा इत्यर्थः । एकेन वा व्यवहारेषु धर्मस्य च निमित्तत्वमुक्तमुत्तरश्लोके दर्शयिगुणेन दृष्टपुरुषार्थोपकारिणा सातिशयेन युक्ताः । गुण- ष्यति । एतच्च न स्वमनीषिकयोच्यते । किं तर्हि ? वतां समगुणानां भेदे जातिरादर्तव्या । सर्वसाम्ये शपथः। एतां वाचं वदन्ति अस्मात्पूर्वेऽपि स्मर्तारः । का अन्यद्वा प्रेमाणं अनुमानम् । बहत्वं परिगृह्णी- पुनर्दैवी वाग् ययाऽस्मिन्निमित्तेऽनृतं वदितव्यमिति ? यात्, बहूनां वचनं प्रमाणीकुर्यात् । द्वैध परस्परविरुद्धा- एषा देवानां संबन्धिनी वाक, तां मन्वादयः - श्रुत्वा वदन्तीति विशेषेऽनृतप्रशंसा । अन्यैस्तु पर्व* व्यमा. अत्रैव प्रकरणे विष्णुवचने (पृ.२४६-२४७) द्रष्टव्या । विधिशेषतयाऽयं श्लोको व्याख्यातः । तदेतद् गोरक्ष(१) मस्मृ.८७३ च (तु); व्यमा.३०८ मनुविष्णः ३२५ कादिष्वनुयोगवाक्यं ब्राह्मणेषु भवितव्यं, अन्यथा च (तु): ३३५, अप.७८ मनुविष्णू ; व्यक.५९, स्मृच. ब्राह्मणेषु सत्यं ब्रूहीति । अथ ब्राह्मणा एते कथं शद्र९१; पमा.११६ परि (प्रति) च (तु); स्मृसा.१०१:१२१ ____x गोरा. मेधावत् । * शेषं मेधावत् । नारदः, व्यचि.४०,६०, स्मृचि.४७; सवि.१४६ गुणि +गोरक्षकानिति (८1१०२) श्लोकाऽव्यवहितोऽयं श्लोकः । (गुणं ); चन्द्र.१३८ द्विजोत्तमान् (च धार्मिकान्); व्यसौ. तत् श्लोकार्थ परामृश्यैवास्य श्लोकस्य कानिचिद् व्याख्यानानि । ५६-५७ च (तु) कृष्टान् ( कर्षान् ); व्यप्र.११४; प्रका.५९; (१) मस्मृ.८।१०३; व्यक.५९ दन्ति ताम् (देन्निसमु.३७, विव्य.९ च (तु). जाम् ); व्यसौ.५६; विता.१९१ उत्त. समु.३६. १ दृष्टे पुरु. २ (०). ३ ने. १ विस्म. २ वाक्येषु. ३ यथा ना. +गोरक्षकानिति ( ८९ याख्यानानि ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy