SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २५६ व्यवहारकाण्डम् वेदपाठको यस्त्वध्ययनतत्परः स इह गृह्यते । अथवा पुत्रादिः, आचार्याधीनत्वात् । अथवा कुष्ठादिना कुत्सितश्रोत्रियत्वं कर्मानुष्ठानोपलक्षणार्थम् । तेनानुष्ठानपरस्य कायः। दस्युः भृतिदासः वैतनिकः । स ह्युपंदासयति तद्विरोधतया प्रतिषेधः । लिङ्गस्थो ब्रह्मचारी । परिव्रा- कर्माणीति नैरुक्ते निरुक्तः । तस्य च दिवसभृतत्वान्ना जकपाखण्डलिङ्गधारिणस्तु कुशास्त्रवर्तित्वादेवाप्राप्ताः । त्यन्तपारतन्त्र्यमस्तीति पृथगुपदेशः क्रियते । कर्मजीवनसङ्गेभ्यो विनिर्गता वेदसंन्यासिनो गृहस्थाः। सङ्गो लालस- चापत्तौ तथाविधानां जीविकोच्छेदः लघुवृत्तित्वाच्च तया विषयोपभोगो, दृष्टार्थकारम्भो वा। मेधा. लोभादिसंभवेनाप्रत्ययितताऽपि । चौरस्य तु शब्दान्तरो- (२) राजा प्रभुत्वाद्यवहारद्रष्टुत्वाच्च शास्त्रधर्मेण च पादानान्न दस्युग्रहणेन ग्रहणम् । कठिनहृदयो वा दस्युः प्रष्टुमशक्यत्वात् न साक्षी कार्यः । सूपकारनटादयश्च । करचेष्टः । विकर्मकृच्छास्त्रविरुद्धं यः कर्म करोति । यथा वेदसंन्यासिनो गृहस्था एते धर्मपरा न कार्याः । नटाद- ब्राह्मणः क्षत्रियवृत्तिं वैश्यो वेत्यादि । वृद्धो वयःपरियश्च प्रायेणार्थपराः स्वकर्मग्रस्ताश्च व्यग्राश्च ते न कार्याः। णामादसंस्मृतिः। शिशुर्बालोऽप्राप्तव्यवहारः। एवं व्यवरश्रोत्रियः, ब्रह्मचारितापसभिक्षवश्च लिङ्गस्थाः सङ्गवर्जि- ग्रहणेनैकस्याप्रातेः प्रतिषेधो द्वयोः कस्यांचिदवस्थाताश्च न कार्याः। श्रोत्रियग्रहणादध्ययनानुष्ठानरहितस्य योमभ्यनुज्ञानार्थः । यथा त्रिहस्ताचारपत्रे, यद्यपि तत्र ब्राह्मणस्य न निषेधः। गोरा. तृतीयलेखको भवति तथापि लेखमात्रस्य व्यापारो न(३) न नृपतिः, तस्य बहुव्यासक्तत्वेनाऽस्मरणात् ।। साक्षित्व इति कस्यचिदियमाशङ्का स्यात् । अन्त्यो बर्बरलिङ्गस्थः परिव्राजकादिः । सङ्गनिर्गतः सर्वदैकान्तसेव- चण्डालादिः । स्वधर्मादन्यत्र शद्रयोनित्वेन प्राप्तस्य नादिशीलः। प्रतिषेधः। विकलेन्द्रियोऽन्धबधिरादिः शरीरपीडयोप(४) सङ्गेभ्यो विनिर्गतः संन्यासीति केचित् , कुटुम्ब- लब्धिविकलत्वाच्च । मेधा. बहिष्कृतः मण्डलाच बहिष्कृत इति वा, लिङ्गस्थपदेन (२) न वक्तव्यः, सर्वकर्मदोषाद् गर्हणीयः । प्रतिसंन्यासिनो ग्रहणात् । मच. षिद्धकर्मकृदनाश्वासात् । न वृद्धः अतिक्रान्तव्यवहारक. (५) नृपतेरसाक्षित्वं कृताभिप्रायेणातो न प्राक्तन- त्वात् । एकोऽपि न', नाशप्रवासाशङ्कया । तस्य व्यवरैनारदोक्तिविरोधः। व्यप्र.११७ रिति निषेधसिद्धौ कस्यांचिदवस्थायां द्वयोरभ्यनुज्ञानार्थ (६) राश: साक्षित्वे शपथादिना लाघवं संभवेदिति वचनम् । अन्त्यश्चाण्डालादिः, धर्मानभिज्ञत्वात् ।+गोरा. राज्ञः प्रतिषेधः । श्रोत्रियादीनां त्रयाणामाह्वाने धर्मपीडा (३) विकर्मकृत् सूनादिः। xमवि. स्यादिति प्रतिषेधः । नन्द. (४) आध्यधीनो मानसव्याधिविह्वलः। एको विवदनाध्यधीनो न वक्तव्यो न दस्युन विकर्मकृत् । मानाभ्यामननुमतः। स्मृच.७७ न वृद्धो न शिशु को नान्त्यो न विकलेन्द्रियः॥ (५) दस्युः पश्यतोहरः। सवि.१३९ (१) अध्यधीनशब्दोऽत्यन्तपरतन्त्रगर्भदासादौ रूढ्या (६) दस्युहीनजातिः । पूर्व साक्षिणां त्र्यवरत्वमुक्तं, वर्तते । अन्ये तु तुल्यसंहितत्वादध्याधीन इति पठन्ति । अत्रैकत्वं प्रतिषिद्धम् । तेनायमों गम्यते । व्यधिकअध्याधीनो बन्धकीकृतः । वक्तव्योऽनुशास्यः शिष्य- त्वमुत्तमः पक्षः, त्र्यवरत्वं मध्यमः, द्वित्वमधमः, न कदाxस्मृच. मेधागतं गोरागतं मविगतं च । ममु., भाच. चिदप्येक इति । नन्द. मेधागतम् । नार्को न मत्तो नोन्मत्तो न क्षुत्तष्णोपपीडितः । (१) मस्मृ.८।६६;व्यक.४६ स्मृच.७७ स्युन (स्युर्ना); पमा.९७ नाध्य (नान्या); स्मृचि.४६ धीनो न (धीनश्च) 'व्यप्र., भाच. पदार्थो मेधावत्। + शेष मेधागतम् । ममु., उत्तरार्धे (न मूढो न तथा गोपो वृद्धो न विकलेन्द्रियः); नृप्र. | मच. पदार्थः गोरावत् । x शेषं मेधागतम् । १० पमावत् ; सवि.१३९ श्लोकाधौं व्यत्यासेन पठितौ; (१) मस्सु.८।६ ७ व्यक.४६; स्मृच.७७; पमा.९७; व्यसौ.४४, व्यप्र.११६-११७ नाध्य (अध्य) नान्यो (नाप्तो); | नृप्र.१० पू., सवि.१३९, स्मृचि.४६, व्यसौ.४४व्यप्र. बाल.२८०० प्रका.५० ग्रहस्पतिः समु.२८. १ पादा. २ यां सभ्य. ३ रोप. ४ विक.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy