SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २४८ व्यवहारकाण्डम् सुवर्णादिस्पर्शनेन सूर्यादिदर्शनेन शापयेदिति शेषः । तथा पुत्रपौत्रैरिति । पुत्रपौत्रशिरःस्पर्शनेन स्वल्पेऽर्थं शापयेदित्यर्थः । यथावर्णमिति । यस्य वर्णस्य यद्रव्यस्पर्शनेन शपथ आम्नातः । स्मृत्यन्तरे स तेनैव कारथितव्य इत्यर्थः । वैलक्षण्यस्य दुर्ज्ञेयत्वादत्यवधानेन परीक्ष्य वस्तुतत्वानुसरणं करणीयमिति सूचितम् । असाक्षिण: व्यप्र. १२४ शुल्कगुल्माधिकृतौ दूतो वेष्टितशिराः स्त्रियश्च व्यक.५३ | सर्वा गुरुकुलवासिनः परिव्राजकवनस्थनिर्ग्रन्थशङ्खव्यालग्राहिणः । (१) शुल्काधिकृतः शुल्क ग्रहणस्थानाधिकारी, गुल्माधिकृतः, पदातिसमूहो गुल्मः, तदधिकृतः । गुरुकुलवासिनो ब्रह्मचारिणः । निर्ग्रन्थः क्षपणकः । व्यक.४७ दुष्टसाक्षिलिङ्गानि तंत्र मन्त्रिभिः शास्त्रसामर्थ्यात् दुष्टलक्षणं ग्राह्यम् । तिर्यक् प्रेक्षते, समन्तादेवाबलोकयति, अकस्मान्मूत्रपुरीषं विसृजति, देशाद्देशं गच्छति, पाणिना पाणि पीडयति, नखान्निकृन्तति, मुखमस्य विवर्णतामेति, प्रस्विद्यति चास्यं ललाटं, न चक्षुर्न च वाचं प्रतिपूजयति, अकस्माद् ददाति प्रशंसति, पुनः पुनरन्यमपनुदति, बहिर्निरीक्षते, शस्त्रं परामृशति, शोकमुपवर्णयति, भूमिं विलिखति, शिरः प्रकम्पयति, ओष्ठौ निर्भुजति, सृक्किणी परिलेढि, अविस्मितः कर्मसु महत्स्वपि भ्रुवौ संहरति, हसति, तूष्णीं ध्यायति, पूर्वोत्तरविरुद्धं व्याहरति, एवमादि दुष्टलक्षणं क्रुद्धस्य च स्वामिनोऽन्यत्र प्रकृतिशीलात् । भावः । (१) विकृतस्वरादयः कूटत्वसंभावनायां हेतव इति व्यचि. ५४ (२) अकस्मादिति तूष्णीमिति च यथायोगमनेकत्र संबन्धनीयम् । अन्यत्र प्रकृतिशीलादिति । प्रकृत्या स्वभावात् शीलं. तिर्यक्प्रेक्षणादिधर्मो यस्य स तथोक्त स्ततोऽन्यत्रैतानि दुष्टक्रुद्धलक्षणानि । एतेन अवान्तर अग्रतः + ( पुत्रपौत्रशिरः स्पर्शनेन शापयेत् ); प्रका. ५८ ( पृष्ठ ० ) त्राद्यै: ( त्रैः) षतः (षितस्य) अग्रत: (अग्रे); समु. ३६ (पृष्ठ०) त्राद्यैः (त्रैः). (१) व्यक.५६-५७ औष्ठौ निर्भु (तूष्णीं निर्भ) व्याह (व्यवह); व्यचि. ५४ ग्राह्यम् + ( तदाह) देवावलोकयति (दवलोकते) मूत्र (मूत्रं) देशं (देशान्तरं ) खान् (खं) ददाति (बदति) प्रकम्पयति (कम्पयते) क्किणी (कनी) कर्म (स्वकर्म) तूष्णी (दृष्टि ) (च०) शीलात् (शीलत्वात् ); व्यप्र. १ २४ ( तत्र ० ) मूत्र (मूत्रं) नुदति (वदति) (शोकमुपवर्णयति, भूमिं विलिखति ० ) प्रक (प्रक्र अवि (अतिवि) मह (अमह) (हसति ० ); विता. १८६ ( तत्र ... लोकयति०) मूत्र (मूत्रं) (देशाद्देशं गच्छति ०) (मुख... भ्रुवौ संहरति ० ) ( पूर्वोत्तर विरुद्धं व्याहरति ० ). (२) अत्राऽसाक्षिण इति प्रकृतम् । गुल्मः स्वस्थाननिवेशित: पदातिसमूहस्तदधिकृतः । वेष्टितशिराः उद्धतवेषो मूर्धव्याध्यभिभूतो वा । इतरे प्रसिद्धा व्याख्याततराश्च । व्यप्र. १२० कौटिलीयमर्थशास्त्रम् I कीदृशाः कति च साक्षिण: कर्तव्याः संप्रतिपत्तावुत्तमः । असंप्रतिपत्तौ तु साक्षिणः प्रमाणं प्रात्ययिकाः शुचयोऽनुमता वा त्रयोऽवरायः । पक्षानुमतौ वा द्वौ ऋणं प्रति, न त्वेवैकः । ऋण साधन प्रकारमाह— संप्रतिपत्ताविति । धनिकनिवेद्यमानार्थाभ्युपगमें ऋणिकेन क्रियमाणे, उत्तमो निर्णयोपायः सिद्ध इत्यर्थः । असंप्रतिपत्तौ तु साक्षिणः प्रमाणं विवादनिर्णयसाधनम् । साक्षिण इति लिखितस्याप्युपलक्षणम् । कथम्भूताः साक्षिणः कार्याः, प्रात्ययिकाः विश्वासार्हाः, शुचयः बाह्याभ्यन्तरशौचयुक्ताः, अनुमता वा वादिप्रतिवादिसंमताश्च ते च त्रयोऽवरार्ध्याः त्र्यवराः । पक्षानुमतौ वा द्वौ उभयपक्षसंमतौ द्वौ वा साक्षिणौ, ऋणं प्रति ऋणविषये, न त्वेवैकः एकस्तु साक्षी नैव कार्यः । श्रीमू. असाक्षिणः प्रतिषिद्धाः स्यालसहायान्वर्थिधनिकधारणिकवैरिन्यङ्गधृतदण्डाः । पूर्वे चाव्यवहार्याः राजश्रोत्रियग्रामभृतककुष्ठित्रणिनः पतित चण्डालकुत्सितकर्माणोऽन्धबधिर मूकाहंवादिनः स्त्रीराज (१) ब्यक.४७ र्ग्रन्थ (र्गन्ध); व्यसौ. ४५ तौ (तो); व्यप्र. ११९ (च सर्वा० ) न्थश (न्थाः श). (२) कौ. ३ ११. अग्रेऽपि इदमेव स्थलं बोध्यम् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy