________________
... - साक्षी.. पस्याप्युभयानुमतस्यैकस्य साक्ष्यमेवेति । तन्न । एवमर्थ- तत्पावनाय कूष्माण्डीभिर्द्विजोऽग्निं जुहुयात् । भेदाद्वाच्यभेदापत्तेरिति ।
व्यचि.३९ शद्रश्चैकाहिकं गोदशकस्य ग्रासं दद्यात् । साक्षिनिरुक्तिः
एकाहिकं एकस्मिन्नहनि भक्षयितुं पर्याप्तम् । व्यम.१९ समक्षदर्शनात्साक्षी श्रवणाद्वा ।
कूटसाक्षिलिङ्गम् । कूटसाक्षिदण्डः। (१) द्वयमपि यदि वादिद्वयसंनिधौ। व्यमा.३१७ , स्वभावाद विकतौ मखवर्णविनाशे चासंबद्ध
(२) चक्षुषा श्रोत्रेण वा सह मनोव्यापारो यस्य स प्रलापे च कूटसाक्षिणं विद्यात् । साक्षी इति ।
. पमा.९३ फॅटसाक्षिणां सर्वस्वापहारः कार्यः । कीदृशा असाक्षिणः
सामान्येनाभिधानेऽपि दण्डगौरवादिविषयमेतदवसेअथासाक्षिणः । न राजश्रोत्रियप्रव्रजितकितव- यम् ।
स्मृच.२३३ तस्करपराधीनस्त्रीबालसाहसिकातिवृद्धमत्तोन्मत्ता-
वर्णभेदेन साक्षिवचनविधिः भिशस्तपतितक्षुत्तृष्णार्तव्यसनिरागान्धाः। साक्षिणश्चाहूयादित्योदये कृतशपथान पृच्छेत् ।
रिपुमित्रार्थसंबन्धिविकर्मदृष्टदोषसहायाश्च । ब्रेहीति ब्राह्मणं पृच्छेत् । सत्यं ब्रूहीति राजन्यम् । अनिर्दिष्टस्तु साक्षित्वे यश्चोपेत्य ब्रूयात् । गोबीजकाञ्चनैर्वैश्यम् । सर्वमहापातकैस्तु शूद्रम् । ऐकश्वासाक्षी।
साक्षिणश्च श्रावयेत् । ये महापातकिनो लोका ये स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो चोपपातकिनस्ते कूटसाक्षिणामपि । जननमरणान परीक्ष्याः । . .
न्तरे कृतसुकृतहानिश्च । - स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणादिकार्याणां निह्न- सत्येनादित्यस्तपति । सत्येन भाति चन्द्रमाः। वेनैव क्रियमाणत्वात् दैवादेव परे तत्र साक्षिणः भवन्तीति मत्वा न तान् परीक्षेतेत्युक्तम् । वचनं तु तेषा
(१) विस्मृ.८।१६-१७ चैका हिकं (एकाहिक); अप.
२।८३ चैकाहिकं (चैकाग्नि [हि] कं); व्यक.५९ हि (ह्नि); मप्यरिमित्रादिभावनिरूपणेनोपपत्यनुपपत्तिभ्यामालोच
स्मृच.८९ नि (नौ); व्यचि.५६ तत्... जुहुयात् (तत्पापनीयम् । न तु तद्वचनमात्रादेव निर्णयः। *व्यमा.३२८
शोधनाय कूष्माण्डीर्जुहुयात् ) श्चैकाहि (स्त्वेकाह्नि) ग्रास (ग्राम); .. परंपरया साक्षित्वम्
व्यसौ.५६ निं (नौ) हि (ह्नि) ग्रासं (ग्राम); वीमि.२।८३ उद्दिष्टसाक्षिणि मते देशान्तरगते वा तदभि- (तत् ... जुहुयात्०) चैकाहि (त्वेकाह्नि); व्यप्र.१४०; व्यम. हितज्ञातारः प्रमाणम्।
१९ (तत् ... यात्०); विता.१९३ (द्विजोऽग्निं०) श्चै (स्यै); सत्योक्तिफलम् । सत्यापवादः । तत्रानृतोक्तिप्रायश्चित्तम् ।। बाल.२१८३ व्यमवत् ; प्रका.५८ स्मृचवत् ; समु.३६
माधिश सोन पयन्ते । चर्णिनां यत्र वध- स्मृचवत् . (२) विस्मृ.८।१८ भावाद (भाव) चासं स्तत्रानृतेन ।
(असं); स्मृच.८५ बद्ध (बन्ध) (च०); सवि.१४७ विद्यात
-- (विन्द्यात्); प्रका.५५; समु.३३. * व्यत., सेतु. व्यमागतम् ।
.. (१) विस्मृ.८।१३ क्ष (क्ष्य); व्यमा.३१७; पमा.९३,
(३) विस्मृ.५।१७५, अप.२१८१; व्यक.५८ (कार्यः०). नृप्र.९ साक्षी (साक्ष्य) श्रवणाद्वा (श्रवणाच्चैव सिध्यति);
स्मृच.९३,२३३, व्याचि.५५ व्यकवत् ; दवि.३४७% विव्य.११. (२) विस्मृ.८।१-४. (३) विस्मृ.८१५. चन्द्र.१५०
चन्द्र.१५० कार्यः (कर्तव्यः); वीमि.२१८२ हारः कार्यः (४) विस्मृ.८।६; व्यमा.३२८ व्यत.२१४ क्ष्याः (क्षा); (हरणम् ); प्रका.६१. सेतु.१२० संग्रह (ग्रह) षु (च). (५)विस्मृ.८।१२; व्यमा. (४) विस्मृ.८।१९; व्यक.५०; व्यसौ.४९; प्रका.५७; ३२१-३२२ ट(टे) गते+ (अपि) ज्ञातारः (श्रोतारः); समु.३५ च्छेत् (च्छति). व्यत.२११ गते+ (अपि) शातारः (श्रोतारः) णम् + (नात्र (५) विस्मृ.८।२०-२३; गौमि.१३।१३ ब्रहीति ... ... संशयः). (६) विस्मृ.८।१४-१५; व्यक.५९ (च०) वर्णिनां पृच्छेत् (पृच्छेत् व्रहीति ब्राह्मणम् ) (महा०) (तु०). यत्र (यत्र वणिनां).
- (६) विस्मृ.८।२४-२६. (७) विस्मृ.८।२७-३५ . .