SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ साक्षी २३९ तादधर्मान्नरकश्च भवति । वचनग्रहणं साक्षिणां एत- प्रमत्तोक्ते च । फलं, न तु व्यवस्थाहेतोर्नृपस्येति । xमभा. (१) प्रमादोऽनवधानम् । अन्त्ये (?) परे वाक्ये अनिर्दिष्टैरपि वक्तव्यम् साक्षिणा यदृच्छया यदुक्तं तत्रापि निबन्धो न भवति । अनिबद्धैरपि वक्तव्यम् । अर्थसंबन्धादिदूषणं न भवति । गौमि. (१) निबद्धा निर्दिष्टा 'यूयमत्र साक्षिण' इति । (२) प्रमत्तः अज्ञानतः वञ्चनया वा । प्रशब्दोपादातद्विपरीता अनिबद्धास्तैरपि साक्ष्यं वक्तव्यम् । ते च नात् । यदा निगूढाः साक्षिणः कृत्वा उपायैरेनं रहस्यानारदेन 'अन्ये पुनरनिर्दिष्टा' इत्यारभ्य कथिता पादयन्ति ततः तत्स्थाः अर्थसंबन्धादिदूषणयुक्ता अपि द्रष्टव्याः । गौमि. साक्षिणो भवन्तीति । प्रमत्तेनोक्ते परिभाषित इत्यर्थः । (२) इदानीं यत्र पञ्चप्रकारा अपि साक्षिणो न चकारात् स्त्रीगमनव्यापारेऽपि । तथा च व्याघ्रः- 'स्तेये भवन्ति तत्र कथमित्यंत आह-अनिबद्धैरिति । निबद्धाः च साहसे चैव संसर्गे च स्त्रियास्तथा । गरादीनां प्रयोगे निश्चयेन बद्धाः स्मृताः, पञ्चविधत्वेन स्मृता इत्यर्थः । च न दोषः साक्षिषु स्मृतः' इति ॥ मभा. ये पञ्चविधत्वेन न स्मर्यन्ते ते अनिबद्धाः, येन केन- अधर्मवचने साक्ष्यादयः सर्वे दोषिणः चित्प्रकारेण तद्यापारज्ञाः तद्ग्रामस्था इत्यर्थः। तैरपि साक्षिसभ्यराजकर्तषु दोषो धर्मतन्त्रपीडायाम । वक्तव्यम् । अपिशब्दो निबद्धाभावसूचनार्थः । अनि- विपर्यये नरक उक्तः । न स केवलं साक्षिण एव बद्धा अपीत्युक्तेऽपि साक्षिप्रकरणत्वात् साक्षिणः स्युरिति किं तर्हि ? साक्षिसभ्येति । तन्त्रं लोकव्यवहारः । धर्मसामर्थ्यलब्धत्वादेव समस्तार्थे लभ्यमाने वक्तव्यग्रहणं तन्त्रयोः पीडायां सत्यां साक्षिषु सभ्येषु राजनि कर्तरि च तत्रापि येषां वचनं प्रमाणत्वेन निर्दिष्टं तेषामेव वचनं सर्वेषु दोषो भवति । कर्तृग्रहणं दृष्टान्तार्थम् । यावान् ग्राह्यं नार्थसंबन्धिनां वचनं, ततश्चार्थसंबन्धादिदोषरहि कर्तुर्दोषस्तावान् साक्ष्यादीनामपि इति । यद्यपि, साक्षिणः तैरेव वक्तव्यमिति । मभा. पूर्व दोष उक्तः तथापीह ग्रहणं सभ्यादीनां ससाक्षिकेऽपि . हिंसादिदोषे निर्गुणा अपि साक्षिणः दोषग्रहणार्थम् । अन्यथाऽसाक्षिकव्यवहारे सभ्यादीनां ने पीडाकृते निबन्धः । दोषः। ससाक्षिके तु साक्षिणामेवेत्युक्तं स्यात् । ' (१) पीडाकृतं पीडाकरणम् । निबन्धो निबन्ध- । xगौमि. नमर्थसंबन्धादि । पीडाकरणे हिंसाविषये साक्षिणां नि विषयभेदेन साक्ष्यनृतदोषतारतम्यम् बन्धो न निरूप्यः। अर्थसंबन्धादि न किञ्चिदपि दूषणं नृते साक्षी दश हन्ति । भवति । आह व्याघ्रः- 'स्तेये च साहसे चैव संसर्गे च (१) विपर्यये नरक इति सामान्येन साक्षिणो दोष स्त्रियास्तथा । गरादीनां प्रयोगे च न दोषः साक्षिषु उक्तः । इदानी व्यवहारविशेषे दोषविशेषमाह-क्षुद्रेति । स्मृतः' इति ॥ गौमि. क्षुद्रपशवोऽजाविकादयः । तद्विषयेऽनृतवदने साक्षी (२) अत्र बन्धशब्देन व्यवस्था उच्यते । निश्चयं दश हन्ति । तेषां दशानां वधे यावान्दोषस्तावानस्य बन्धो निबन्धः पीडाकृते हिंसादौ ।न निबन्धः न प्रति भवति इति । दण्डप्रायश्चित्तेऽपि तदनुगुणे द्रष्टव्ये । पंधोऽस्तीत्यर्थः । पञ्चप्रकारैरन्यैश्च अर्थसंबन्धादिदूषण गौमि. युक्तैरपि वक्तव्यमेवेत्यभिप्रायः । तथा. चोशनाः- (२) साक्षिग्रहणं सभ्यादीनामप्युपलक्षणार्थम् । 'साहसे सर्वे भवन्ति' इति । मभा. मभा. x गौमि. मभावत् । x मभा. गौमिवत् । * शेषं गौमिगतम् । (१) गौध.१३३११ मभा. गौमि.१३।१०. (१) गौध.१३।९; मभा. गौमि.१३॥८. (२) गौध.१३३१२, मभा.; गौमि.१३।११. (२) गौध.१३।१०; मभा. गौमि.१३॥९. (३) गौध.१३६१५मभा. गौमि.१३।१४.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy