________________
क्रिया
२२५
(४) अनुमानं तु भुक्त्यादि। व्यत.२११। संभवे साक्षिणां चैव न दिव्या भवति क्रिया ।। साक्षी द्वादशभेदस्तु लिखितं दशधा स्मृतम् । वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया। अनुमानं च द्विविधं नवधा दैविकी क्रिया ॥ प्रदातव्या प्रयत्नेन साहसेषु चतुर्वपि ।
(१) भुक्तिः कैश्चिद्विशेषणैर्विशिष्टा स्वत्वहेतुः । सा एवमादीनि वचनानि विवादविशेषेषु लेख्यादिप्रमाणक्रिया । सा लेख्यादिमव्यभिचारादनुमापयति, अनुप- विशेषप्राबल्यपराणि । न पुनर्दिव्यादिप्रमाणान्तरनिषेधपद्यमानं वा कल्पयतीति, अनुमानं तु द्विविधमिति भुक्ति- पराणि । तथात्वे सर्वत्र सर्वप्रमाणानां प्रापकवचनरेवोक्ता ।
व्यनि. विरोधात् । अतः प्रमाणान्तरसंभवे महीवादे न दिव्यम् । (२) इदं संख्या भिधानं न नियमाय भेदान्तराणा- तथा छुते समाव्हये चैव साक्षिसंभवे न दिव्यम् । नापि मपि प्रमाणप्रकरणे वक्ष्यमाणत्वात् ।। व्यप्र.८२ लेख्यम् । तथा ऋणादिवादेषु लेख्यसंभवे न दिव्यं न
बृहस्पत्यादयो मानुषप्रमाणभेदतयोपन्यस्ते तद्भेदत्रै- च साक्षिण इति नियमः । विवादान्तरेषु पराजितस्य विध्ये भुक्तियुक्तिचोदनाप्रतिकालानाख्यातवन्तः । 'साक्षी दण्डद्वैगुण्यादिपणं कृत्वा प्रमाणान्तरावलम्बनं युक्तम् । द्वादशभेदम्' इत्यादि उक्त्वा भुक्तियुक्तिचोदनाप्रति- महीवादादिषु पराजितस्य दण्डद्वैगुण्यस्य कल्पनया न कालान् बृहस्पतिर्विवृतवान् । तत्र युक्तिचोदना दिव्यादिकल्पनमित्यविरोधः।
व्यनि. प्रतिकालयोः प्रमाणान्तरसहकारितयैव प्रामाण्यम् । लिखिते साक्षिवादे च संदिग्धिर्यत्र जायते। भुक्तेस्तु वक्ष्यमाणविशेषणवत्याः .स्वत्वहेत्वविनाभावात् । अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ।। स्वत्वानुमापकत्वं स्वत एवेत्यभिसंधाय योगीश्वरादिभि- (१) दिव्यादनुमानं बलवत्तरम् । तदाह बृहस्पतिःभुक्तिरेव प्रमाणतयोक्ता, अन्यैस्तु यथाकथञ्चिदनुमाप- लिखिते इति। लिखितसाक्षिभाषणमनवधारणमनुमानस्य कतामभिसंधाय युक्तिचोदनाप्रतिकालसंग्रहायानुमान- च संभ्रान्तत्वं तदा दिव्यविधानात् । अनुमानात् त्वेनैव सोक्तेति सौकर्याय त्रयमपि निरूपयामः । साक्षी बलवान् । ' अनुमानाद्वरः साक्षी' इत्युक्तेः ।
व्यप्र.१५२ लिखितं तु साक्षिभ्यो बलीयः। व्यमा.३१३-३१४ प्रमाणानां विषयभेदेनावतारः। दैवमानुषप्रमाणविषयव्यवस्था। (२) मानुष्या अभावे एतत् । न च व्यर्थ वचनम् । प्रेथमे वा तृतीये वा प्रमाणं दैवमानुषम् । मिथ्योत्तरवादिनः क्रियाप्राप्त्यर्थत्वात् । न हि मिथ्योउत्तरे स्याच्चतुर्थे तु ससाक्षिजयपत्रकम् ॥ त्तरवादिनो दैविकी क्रिया प्राप्ता। अप.२।२२
मिथ्यासंप्रतिपत्तिप्रत्यवस्कन्दप्राङ्न्यायरूपचतुर्विधोत्तरेषु प्रथमे मिथ्योत्तरे, तृतीये कारणोत्तरे, दैविकी
। (१) अप.२।२२, स्मृच.५३ पू.; व्यनि. वाक्पारुष्ये
| (पारुष्ये च) चतुर्वपि (च त्रिष्वपि); नृप्र.३१ निषि ...या मानुषी च क्रिया कार्या; चतुर्थे प्राङन्यायोत्तरे साक्षि
(दिव्यानि परिवर्जयेत्) पू., कात्यायनः; सवि.१०९ पू. जयपत्रयोरन्यतरावलम्बनेनैव निर्णयः । न तत्र दिव्या- समु.२६. वतार इत्यक्षरार्थः । संप्रतिपत्तौ भाषायामुत्तरे च (२) व्यमा.३१४,३३३; अप.२।२२ यत्र जायते (जायते साध्यार्थाभावात् द्विपाद्यवहारोऽयम् । सवि.१०७-१०८ यदि); व्यक.३९ च सं ...ते (तु संदिग्धं जायते यदा); स्मृच. दिवाकृते कार्यविधौ ग्रामेषु नगरेषु च । ५३, ९१ संदि... ते (संदेहो जायते यदा) दिव्यं (दैवं):९५ (१) व्यक.३८ पमा.८७ दशधा (अष्टधा) च द्विविधं
संदिग्धिः (संदेहो) दिव्यं (दैवं); व्यनि. संदि...ते (संदेहो
जायते यदा) भ्रान्ते (प्राप्ते) तत्र (तदा) विशोधनम् (नियोज(त्रिधा प्रोक्तं); व्यनि. नृप्र.७ तु (स्यात् ) दश ... तम् (अष्टधा मतम् ) च द्विविधं (द्विधा प्रोक्तं); व्यसौ.३७, व्यप्र.८१ च
येत्); सवि.१०८ स्मृच.५३ वत् ; चन्द्र.१२८ ग्धिः (ग्धं) (तु) : १५२ साक्षी...स्तु (साक्षिदादशभेदं तु) च द्विविधं
भ्रा (का) तत्र ... म् (दिव्यं तत्र प्रकल्पयेत्); व्यसौ.३८ ग्धिः (त्रिधा भिन्नं); समु.२५ च (तु) नवधा दैविकी (दैवी नवविधा).
(ग्धं) विशोधनम् (प्रकल्पयेत्); ब्यम.११ ग्धिः (ग्धं); (२) स्मृच.५२; सवि.१०७; प्रका.३३; समु.२६.
| विता.१३३-१३४ दिग्धिः (वादो) भ्रान्ते (प्राप्ते); प्रका.३४ (३) व्यनि. नारदबृहस्पती; व्यसौ.३७ नारदवहस्पती. - स्मृच.५३ बत्। समु.२६-२७ स्मृच,५३ वत्.
ध्य. का. २९