SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २१६ व्यवहारकीण्डम् खादिन उपादानात् तत्प्रतियोगिभूतस्य भाषावादिन एव पूर्ववादिपदेनोपादानात् । अत एव विष्णुः - ' द्वयोविवदमानयोर्यस्य पूर्वपक्षस्तस्य साक्षिणः प्रष्टव्याः, आर्य कार्यवशात् यस्य पूर्वपक्षस्य भवेत्तत्र प्रतिवादिनोऽपि अत एव प्रतिवादिपक्षप्रतियोगिकः पूर्वपक्षभाषार्थ एव प्रतीयते । किंच पूर्वत्वेन वादोऽन्यस्य परवादित्वे सति भवति तदा तु परवादितयैव तस्य पराजितत्वात् किं साक्षिभिः ? अथाऽसौ न परवादी तदा कथमितरः पूर्ववादी । किञ्च तद्वचनान्तरेणाधौ प्रतिग्रहे इत्यादिनैव बलवत्त्वोक्त्या तद्ग्रहणस्य सिद्धत्वात् अनर्थकमिदं स्यात्, दुर्बलक्रियाग्रहणस्याऽसंभवीयत्वात् । किञ्च उभयोस्तु कारणोक्तौ कस्य क्रिया निर्देश्या, तस्याऽपि कारणोत्तरतया प्रतिवादिनः क्रियानियमात् प्रतिवादिन एवेति तन्न 'प्रपद्य कारणम्' इत्यादीनां गुरुतरकारणविषयत्वेन तस्य वर्णितत्वात् तद्धि नेतरदिति । समाधमकारणोत्तरे सति भाषार्थस्यैव प्रतिवादिनोतेः । अत एव पूर्वपक्षेऽधरीभूत इत्याधर्य पूर्वपक्षस्येत्यादिना भाषार्थस्यावधारणे प्रतिवादिनः क्रियोच्यते । अधरत्वं च बलवदपेक्षं भवति । न तु समानमधमं वा । तद्धिनेतरदिति गुरुतरं विना । अत एव ' पूर्ववादो भवेद्यस्य भषेयुस्तस्य साक्षिण:' । इति पूर्वभूताध्यादिवर्णनमिति हेयम् । किन्तु समानकारणाभिधाने पूर्ववादिन एव क्रिया, प्रथमस्यैव विनिगमनाकारणत्वात्, अर्थित्वावष्टम्भेन च व्यवहारप्रवर्तनेन पीडातिशयानुमानात् अन्यायगृहीतस्य लोके पीडातिशयदर्शनात् । एवं दुर्बकारणाभिधानेऽपि पूर्ववादिन एव क्रिया, उत्तरस्य दुर्बलत्वेन ज्ञापितस्याऽपि पूर्वबाधाक्षमत्वात् एतन्न्यायमूलमेवोक्तं तद्धि नेतरत् गुरुतरं विनेत्यर्थः । दुर्बलका - रणोदाहरणन्तु आध्यादिविषयं पूर्वदर्शितम् । *व्यमा.३०८-३०९ दिति (१) । तदयुक्तम् । याज्ञवल्क्यवचने उत्तरार्धेनोत्त । त्तवान् । न हि तत्र वादिद्वयस्य साक्षिणः संभवन्ति । तथा हि – सुवर्णशतं मे धारयसीति पूर्वपक्षवादिनाऽभियुक्तो नाहं धारय इति मिथ्योत्तरवादी ब्रूते । तत्र साक्षिणामसंभव एव । यो ह्यर्थोऽन्येषामुपलब्धुं योग्यस्तत्रैव तेषां साक्षित्वसंभवः । न च मिथ्यावाद्युक्तोऽर्थः परेषामुपलम्भयोग्यो येन ते तत्र साक्षिणः स्युः । भुक्ति लिखितयोस्तु प्रमाणत्वमत्र नाशङ्कनीयमेव । तस्मान्न मिथ्योत्तरवान् व्यवहारोऽस्य विषयः । नापि प्रत्यवस्कन्दोत्तरवान् । तत्र पूर्वपक्षवादिनः प्रमाणोपन्यासोपयोगाभावात् । तथा हि-सुवर्णशतं धारयसीति पूर्ववादी सति प्रत्यवस्कन्दे ब्रूते- सत्यं धारितवानस्मि किन्तु मया तत्तुभ्यं दत्तमिति धारणस्य परेणाङ्गीकृतत्वात्वान्न प्रमाणसाध्यता । सिद्धसाध्यताप्रसङ्गात् । किन्तु प्रतिवादिन एव प्रमाणमुत्तरवादिना वाच्यम् । एवं प्राङ्न्यायोत्तरवानपि व्यवहारो नास्य वाक्यस्य विषयः । न ह्युत्तरवादिनिर्दिष्ठैरेव साक्षिभिः प्राङ्न्यायदार्शभिस्तैदत्तेन वा जितपत्रेण पूर्ववादिनः पराजय उत्तरवादिनश्च विजयः सिध्यति । तस्मान्निर्विषयमिवेदं वाक्यं प्रतिभाति । उच्यते-प्रत्यवस्कन्दप्राङ्न्यायोत्तरवान्न्यायोऽस्य विषयः । सन्ति हि तत्र पर्ववादिनोऽपि साक्षिणः । तथा हि - प्रत्यवस्कन्दिना यद्धारितवानस्मि तन्मया तुभ्यमर्पितमित्युक्ते पूर्ववादी यदैवं प्रत्युत्तरं कुरुते - सत्यं त्वया - ऽर्पितं तत्तु पुरुषान्तराय दत्तं न तु मां प्रत्यात्मानमनुणीकर्तुम् । एतच्च साक्षिभिरहं संभावयामीत्येवंविधोत्तरप्रत्युत्तरयोरुभयतः साक्षिसद्भावः । तथा प्राङ्न्यायोत्तरेऽपि यदैवं पूर्ववाद्युत्तरं करोति -सत्यं प्राङ्न्याये कदाचित्वयाऽहं पराजितोऽस्मि किन्तु तन्न्यायं कुदृष्टं कृत्वा न्यायान्तरे मया भवान् पराजित इति । तदोभयत्रापि साक्षिसद्भावः । तत्रेदं वचनम् - 'साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः' इति । यदा तु पूर्ववादिनः प्रत्युत्तरभावादधरीभावस्त देदमुच्यते - ' पूर्वपक्षेऽधरीभूते भवन्त्युत्तखादिनः' इति । * अप. (४) उभयतः साक्षिसंभवे पूर्वपक्षवादिना निर्दिष्टाः साक्षिणः प्रमाणं भवन्तीत्युत्सर्गः । यदा तु पूर्वपक्षोऽधरो जातस्तदोत्तरवादिनिर्दिष्टाः साक्षिणः प्रमाणं भवन्ति । कः पुनर्व्यवहारोऽस्य वाक्यस्य विषयः ? न तावन्मिथ्यो * स्मूसा, व्यचि, व्यत. व्यमावद्भावार्थ: । (५) तत्रापि वक्तव्यम् । तादृशविषयेऽपि प्रत्यवस्कन्दनप्राङ्न्याययोरसाध्यतया प्राग्वादिन एवार्थिद्रढिम्नि जाते तस्य निरुत्तरतायां तु प्रत्यर्थिन एवेति द्वेधापि * वीमि वाक्यार्थः अपवत् ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy