________________
वादहानिः
२०३
सम्यक्करणेन करणाग्रे प्रथममावेदितमपि यावत्सभ्यैः । परस्त्रीभूम्य॒णादाने शास्योऽप्यर्थान्न हीयते ॥ पृष्टस्तावत्तमेव नाभिनन्दति न समर्थयतीत्यर्थः। तथा | (१) अन्येषु सर्वेषु विवादेषु वाक्छले नापहीयते, अपदिश्य अर्थमल पित्वा पुनस्तमेवानुधावति । अस्याय- नावसायं प्राप्नोति । यत्र पुन!महिष्यादिपशुवादः, यश्च मर्थः-सभ्यैः पृष्टः की तव साक्षिणो लिखितं च किञ्चि- स्त्रीविषयसंबद्धयमानो वादः, तथा गृहक्षेत्रादिको वादः, दस्ति ? एवं पृष्टः प्रथमं वदति-न किंचिदस्ति । एवम- यो भूमिवादः, यश्च पञ्चविंशतिभेदभिन्नर्णादानवादः, पदिश्य पुनस्तमेव वदति-अनुधावति । यथा विद्यते मम | एतेषु सर्वेष्वपि प्रधानवादेषु केनापि द्विरुक्तवाक्ठललिखितं साक्षिण एवेति । सोऽपि हीयमानः। अभा.१६ । मात्रेणाऽवसायं न प्राप्नोति । शास्योऽपि विनयं प्राप्तोऽपि । सन्ति ज्ञातार इत्युक्त्वा दिशेत्युक्तो दिशेन्न यः। तस्मात्प्रक्रान्तस्वकीयार्थान्नावहीयते न परिच्यवते इति । एतैस्तु कारणैः सर्वैर्धर्महीनान्विनिर्दिशेत् ॥
अभा.२४ यश्चैवं वदति-यथा लिखितं मम विद्यते साक्षिणो वा। (२) अस्यार्थः--सर्वेष्वर्थविवादेषु, न मन्युकृतेषु । तत् श्रुत्वा सभ्यैरुक्तम्--यदि ज्ञातारः सन्ति ततो दिश वाक्छले प्रमादाभिधानेऽपि नावसीदति न पराजीयते । आवेदयेत्यर्थः । यावता न दिशति-न तत्रानयति । न प्रकृतादर्थाध्दीयत इत्यर्थः। अत्रोदाहरणं परस्त्रीएतान्सर्वानप्येतैर्लक्षणधर्महीनान्विनिर्दिशेत् । अभा.१६ त्यादि । परस्त्रीभूम्यणादाने प्रमादाभिधानेन दण्डयोपूर्ववादं परित्यज्यं योऽन्यमालम्बते पुनः। ऽपि यथा प्रकृतादर्थान्न हीयते एवं सर्वेष्वर्थविवादेष्विति । वादसंक्रमणाज्ज्ञेयो हीनवादी सवै नरः * ॥ अर्थविवादग्रहणान्मन्युकृतविवादेषु प्रमादाभिधाने
(१) यो वादी पूर्वपादलिखितस्वप्रतिज्ञार्थ क्रियया प्रकृतादप्यथाद्धीयत इति गम्यते । यथाऽहमनेन निर्वाहयितुमसमर्थः, अन्यपादाश्रितमभियोगमवतारयति, शिरसि पादेन ताडित इत्यावेदनसमये अभिधाय स तस्मात्संक्रमणाद्धीनवादीति ज्ञेयः। वक्तव्य इत्यर्थः । भाषाकाले हस्तेन पादेन वा ताडित इति वदन्न केवलं अभा.२४ दण्डयः पराजीयते च ।
*मिता.२।९ (२) पूर्ववादः आवेदनम्। स्मृच.४६ ___ (३)अर्थात् पश्वादेः।
व्यक. ३५ (३) पदसंक्रमणम्-ऋणादानादिपदान्यतमं पदं | (४) अत्रापवादमाह कात्यायनः-'उभयोलिखिते 'विहाय अन्यतमपदस्वीकारपूर्वमावेदनम्। सवि.१०२ वाक्ये प्रारब्धे कार्यनिश्चये । अनुक्तं तत्र यो ब्रयात्तस्माअर्थविवादेषु वादहानिकारणापवादः दर्थात्स हीयते ॥
+स्मृच.४८ सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । (५) वाक्छलवादी सर्वेषु वादेषु हीयते । अर्थात् * अत्रत्या मिता.व्याख्या (यास्मृ. २।९) श्लोके (पृ.१९७)
पशुस्त्रीभूम्यृणादानात् ।
चन्द्र.१२३ द्रष्टव्या । व्यत., विता. मितागतम् ।
(६) क्वचिदर्थविवादेऽप्यर्थहानिः सन्दिग्धार्थमित्य(१) नास्मृ.११६१, अभा.१६; अप.२।१६ (धर्मस्थः नेन दर्शिता ।
xव्यप्र.७५ कारणैरेतेहींनं तमपि निर्दिशेत्).
___* व्यमा., व्यचि., व्यत., व्यम., विता., सेतु. मिता(२) नास्मृ.२।२४; अभा.२४ वादं (पाद); मिता.२१९ वादं (पाद) वाद (पद); अप.२।१६ पुनः (नरः); व्यक.३४
गतम् । पमा. मितागतं स्मृचगतं च । अपवत्; स्मृच.४६, पमा.८१, स्मृसा.१२२, व्यनि.;
___+ वाक्यार्थी मितावत् । - शेष मितावत् । स्मृचि.४१ अपवत् ; नृप्र.७ लम्ब (रभ); व्यत.२०१; सवि. व्यमा.२८९ ष्वर्थ (ष्वेव) पर (पशु); व्यक.३५ पर (पशु); १०१ वाद (पद); चन्द्र.१२२ अपवत् ; व्यसौ.३२ स्मृच.४८ व्यकवत्, पमा.८३ व्यकवत् । व्यचि.३२ व्यकअपवत् ; व्यप्र.७२; ठयम.९-१०, विता.९९ सविवत् ; वत्, नृप्र.७; व्यत.२०५ व्यकवत् चन्द्र.१२३ ग्यमावत्; सेतु.९९; प्रका.२९; समु.२३.
व्यसौ.३४ व्यकवत् ; व्यप्र.७५; व्यम.९, विता.७८-७९, . (३) नास्मृ.२।२५ ष्वर्थ (ष्वपि) वसीदति (पहीयते) पर | ९९; सेतु.१०४ भूम्य (भू ऋ); प्रका.३१ व्यकवत् ; समु. (पशु); अभा.२४ दाने (दान) शेषं नास्मृवत् ; मिता,२।९; | २३ व्यकवत् .