________________
प्रतिज्ञा
कौटिलीयमर्थशास्त्रम्
समामासतदर्धाहर्नामजात्यादिचिह्नितम ॥ संवत्सरमृतुं मासं पक्षं दिवसं करणमधि- (१) एवं चार्थिभिरावेदिते निर्व्याजं प्रत्यर्थिनं तदैकरणमृणं वेदकावेदकयोः कृतसमर्थावस्थयोर्देश- वाहूय राज्ञाऽर्थिप्रत्यर्थिसभ्यानुमतेन लेखकेन—'प्रत्यग्रामजातिगोत्रनामकर्माणि चाभिलिख्य वादि- र्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना' इत्यादि । यप्रतिवादिप्रश्नानानुपूर्व्या निवेशयेत । निविष्टांश्चा- थावेदितमित्यनुबन्धप्रयोजनादिविशिष्टापराधज्ञापनार्थम् । वेक्षेत ।
समा संवत्सरः। मासः स्पष्टः । तदर्धमर्धमासः। आदिसंवत्सरमित्यादि । संवत्सरं राजवर्षांपलक्षितं कलि. ग्रहणं स्मृत्यन्तरानुसारेण भाषाप्रपञ्चनिरूपणार्थम् । यथाह शकादिवर्षम्, ऋतुं वसन्तादि, मासं चैत्रादिं, पक्षं मासाधं, कात्यायनः--निवेद्येत्यादि । पूर्वे च भूमावालिख्य दिवसं तिथि, करणं बवादिकं तिथ्यर्धम् , अधिकरणं | प्रतिज्ञा शोधयित्वा पश्चात् पत्रारोपणं कार्यम् । एवं थानीयद्रोणमुखादि, ऋणं वृद्धयर्थप्रयुक्तं धनं, वेदकावे- पूर्ववाद्युक्तं पत्रारूढं श्रावयेत् ।
विश्व.२६ दकयोः, वेदकः परोत्पादितपीडानुभवितृत्वात् तन्निवेदयि- (२) प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते तृत्वाद् वा अभियोक्ता, अवेदको वेदकविपरीतोऽभियोज्यः । किं कुर्यादित्यत आह-प्रत्यर्थिन इति । अर्थ्यते इत्यर्थः तयोः, कीदृशयोः, कृतसमर्थावस्थयोः समर्थावस्था संबद्धा- साध्यः सोऽस्यास्तीत्यर्थी तत्प्रतिपक्षः प्रत्यर्थी । वस्था अधमर्णोत्तमर्णभावलक्षणः संबन्धः स कृतो याभ्यां तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण तथाभूतयोः समर्था क्षमा उत्तमाधमर्णभावावस्था कृता | पूर्वमावेदनकाले आवेदितं तथा । न पुनरन्यथा । याभ्यां तथाभूतयोर्वा, कृतसमस्थावस्थयोरिति पाठे | अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् । 'अन्य
शब्दस्य समानस्थितिकार्थतया कृतसमानस्थिति- | वादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतः प्रपकसंबन्धयोरित्यर्थः। देशग्रामादीनि षट् च, अभि- लायी च हीनः पञ्चविधः स्मृतः' इति ॥ आवेदनलिख्य, वादिप्रतिवादिप्रश्नान् अभियोक्त्रभियोज्यविष- | काल एवार्थिवचनस्य लिखितत्वात्पुनर्लेखनमनर्थकयाणि चोद्यानि अर्थानुपूर्व्या अर्थगुरुलधुभावक्रमेण, | मित्यत आह-समामासेत्यादि । संवत्सरमासपक्षतिथिनिवेशयेत् अभिलिखेत् । निविष्टांश्च, अवेक्षेत शोधयेत् | वारादिना अर्थिप्रत्यर्थिनाम ब्राह्मणजात्यादिचिन्हितम् । अधिकोद्वापार्थ न्यूनप्रतिपूरणार्थ च । श्रीम. | आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादीनि मनुः
गृह्यन्ते । भाषादोषः
___ आवेदनसमये कार्यमात्र लिखितं प्रत्यर्थिनोऽग्रतः सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता। समामासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरबहिश्चद्भाष्यते धर्मान्नियताब्यावहारिकात् ।।
विशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते तथाप्याधियाज्ञवल्क्यः
स्मृच.३६;पमा.६० स्मृसा.८५ विश्ववत्, व्यनिः; स्मृचि. प्रतिज्ञालेखविधिः
३७; नृप्र.५ पू., सवि.८४ : १०९ यथा (यदा) पू.; मच. . प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना। | ८1१६४ वेदि (चोदि) र्धाहर् (हो); चन्द्र.१०७ विश्ववत्
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च कृतनिवर्तने द्रष्टव्यः। । व्यसौ.२० यथा (पदा) हर्ना (होना); वीमि.; व्यप्र.४६, (१) कौ.३।१. (२) यास्मृ.२।६; अपु.२५३।३५- | व्यउ.३२-३३; व्यम.६; विता.५२, राकी.३८६; प्रका, ३६विश्व.२।६ हर्ना (होना); मिता.; अप.; व्यक.२५, २१-२२; समु.१६. .
म्य. का.१८