SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ दर्शनोपक्रमः (६) मिता.टीका--अन्यथा कुर्वन्निति। अनासेध- | तथाऽन्येन य आक्षिप्तः तथा गोषु गोप्रचारस्थिता काले आसेधं कुर्वन्नासेधकर्ता दण्डयो भवेदित्यर्थः ।। गोपालाः । सस्यारम्भकाले कृषीवलाः । शिल्पिनश्च यद्वा आसेद्धा आसिद्धं तं लोभादिना मुञ्चन्नित्याद्यर्थः। प्रतिष्ठाकाले । आयुधधारिणो विग्रहकाले। बाल.२।५ अप्राप्तव्यवहारः पोगण्डः । दूतः राजकार्योद्यतः __ आह्वानासेधानाः अन्यत्रेरितकार्यों दूतो वा। दानोन्मुखः पर्वनिमित्तकाले। 'निर्वष्टकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।। व्रती निमित्तगृहीतव्रतस्थः । विषमस्थश्च तत्काले राज अभियुक्तस्तथाऽन्येन राजकार्योद्यतस्तथा ॥ । दैविकाऽभिभूतः । एते सर्वेऽपि एवंस्थिताः कार्यकत्री गवां प्रचारे गोपालाः संस्यारम्भे कृषीवलाः ।। बलेनाऽपि नासेधनीयाः । न च राजच्छलपतिता भवशिल्पिनश्चापि तत्काल आयुधीयाश्च विग्रहे ॥ न्तीति । अथवा उक्ता बलेन आवेदिता भवन्ति। तत अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती। एवम्भूतान् राजाऽपि ज्ञात्वा नाह्वयेदिति। अभा.१४-१५ विषमस्थाश्च नासध्या न चैतानाह्वयेन्नपः॥ (२) अप्राप्तव्यवहारः आषोडशवयस्कः । सुव्यक्त (१) निर्वेष्टकामः परिणेतुमुद्यतः। तथा रोगातः। मपरम् । एते तूर्ण मनुष्यादिना अनासेध्याः न विधायियाः यज्ञार्थमुद्यतः। व्यसनाऽभिभूतश्च यो भवति। रणीयाः । निवेदितेऽपि वादिना विवादे नाहयितव्याः। * निवेष्टुकामो रोगात' इत्यादिश्लोकत्रयस्य व्यचि., व्यत., तत्तत्कार्यसमाप्तिपर्यन्तं, तत्तत्कार्यविरोधादेव । तदधिकसेतु.एषां व्याख्या पूर्वव्याख्यासु गतार्था । कार्यविरोधे विवादनिवेदकस्य वा तदा आसेद्धव्या एव (१) नासं.१।४५ निवे (निवे); नास्मृ.१।५२, शुनी. राज्ञा चाहयितव्या न्यायमूलत्वाद्वचनानाम् । व्यमा.२८७ ४१६०१-६०२; अभा.१४ नासंवत् ; मिता.२।५व्यमा. (३) निवेष्टुकाम इत्यादयस्त्रयः श्लोका एकवाक्यार्थाः। २८६; अप.२।५ नासंवत् ; स्मृच.३१:३३ नासंवत् ;पमा. निवेष्टकामो विवाहाभिमुखो नक्षत्राद्यतिपाताद् आत४९ नासंवत्; व्यचि.९ कार्यों (कर्मों); व्यनि. नासंवत्; निवृत्त सेध्यः । रोगात आसिद्धो म्रियेत वारितो स्मृचि.६ नासंवत्; दवि.३३३, व्यत. २०१ ब्यचिवत्; दौर्बल्यादिना भेषजातिक्रमेण वा। यियक्षुर्यष्टुकामः चन्द्र.१०५-१०६ यियक्षु (विबन्धु) राज (कार्या); व्यसौ. साधुत्वात् धर्मविरोधाच्च । व्यसने स्थितः स्वजन१८ नासंवत्, वीमि.१६ (अभियुक्तस्तु न्यायेन बीजकोद्यतस्तथा); व्यप्र.३९; व्यउ.२४ नासंवत्ः विता.४५ नासं वियोगादौ दुःखितत्वात् साहाय्यकालत्वाच्च । अभिवत्; सेप्तु.९८ व्यचिवत्; प्रका.१९ नासंवत्; समु. युक्तोऽन्येन व्यवहारेण लेखितस्तत्र बद्धत्वादस्वतन्त्र १४ नासंवत्. इति । राजकार्यार्थमुद्यतो राजकार्योद्यतः । बलवता(२) नास.११४६ रम्भे (बन्धे); नास्मृ.११५३ काल वष्टब्धत्वादस्वतन्त्रत्वाच्च आ तन्निवृत्तेरिति द्रष्टव्यम् । (कालं); शुनी.४।६०२-६०३ रम्भे (वापे) काल (कालं); गवां प्रचारे अटव्याम् । प्रचरन्ति यस्मिन्निति प्रचारः। अभा. १४ नास्मृवत् मिता.१५ रम्भे (वापे) काल (कालं); व्यमा.२८७ सस्यारम्भे (शस्यवृन्दे); अप.२।५ सस्यारम्भे स्था (स्थ) ध्या (ध्यो) शुनी.४।६०३-६०४; अभा.१४:मिता. (सस्यकाले); व्यक.२३, स्मृच.३१,३३ नास्मृवत् पमा. २१५० व्यमा.२८७ न चैतानाव्ह (नैतानावाह); अप.२१५ ४९ पालाः (पाल:); व्यचि.९; व्यनि.; स्मृचि. ६ पूर्वार्धं न चेतानाव्ह (नैतानाहाय); व्यक.२३ न्मुखो (घतो); स्मृच. मितावत्। दवि.३३३ सस्यारम्भे (शस्यबन्धे) काल (कालं); ३१,३३, पमा.५०; स्मृसा.८५; व्यचि.९; व्यनि. नासंव्यत.२०१ सस्यारम्भे (शस्यबन्धे); चन्द्र.१०६ व्यतवत्; वत् ; स्मृचि. ६ चै (वै) शेषं व्यकवत् ; दवि. ३३४ स्था व्यसौ.१८ काल (कालं) शेषं व्यतवत् ; वीमि.२६ नासंवत् ; (स्थ); व्यत.२०१ ताना (तान्ना); चन्द्र.१०६ स्थाश्च व्यप्र.३९ मितावत् ; व्यउ.२४ मितावत् विता.४५ (गवां (चापि) ध्या (ध्यो) चै (त्वे); व्यसौ.१८ व्यकवत् ; वीमि. प्रचारण पाल: सस्यपालः कृषीवल:) काल (कालं) च वि(स्ववि); २।६ प्रा (वा) मस्थाश्च (यस्थाच्च); व्यप्र.३९,२६३; व्यउ. सेतु.९८ नासंवत् ; प्रका.१९ नास्मृवत् ; समु.१४ नास्मृवत्. २४ दानो (देयो); विता.४५,५१२; राकौ.३९७; सेतु. (३) नासं.११४७ स्था (स्थ) ताना(नाना); नास्मृ.१।५४ ९८ खो (खी); प्रका.१९; समु.१४ सेतुवत्.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy