SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ११४ व्यवहारकाण्डम् (१) आर्थिवादः पूर्वपक्षः। स्मृच. ३५ जीवत्सु तत्पारतन्त्र्यादनादेयो व्यवहार इति व्याख्येयम् । (२) तेन प्रत्यभियोगकर्तुरेवाभियोगवादो दातव्यः प्रेष्यजनस्य चेत्येतदपि प्रेष्यजनस्य स्वामिपारतन्त्र्यात् न पूर्वाभियोक्तः आयय्य (१) प्रत्यवस्कन्दनवच्च तस्या- स्वार्थव्यवहारेऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति धर्यमुत्तरं प्रतिज्ञा चेति वक्तव्यम् । उत्तरत्वेन साध्यत्वं व्याख्येयम्। मिता.२१५,२।३२ प्रतिज्ञातार्थस्यैव साध्यत्वात्। . व्यनि. (२) मिता. टीका-तद्भिन्नसाध्यविषयमिति । भिन्न(३) अत्रैव 'पूर्वपक्षो भवेत्तस्य' इति कात्यायनीये साध्यानि पृथकसाध्यानि भिन्नव्यवहारविषये इति तृतीयपादः। न यः पूर्व निवेदयेदिति तस्योत्तरः पक्ष यावत । एतदुक्तं भवति । यदा त्वेकेनैकः पुमानभिइति शेषः । स यः पूर्वमिति पाठे यः प्रथमं निवेदयति युक्तो मह्यमसौ धारयतीति, तदा तस्मिन्व्यवहारे निष्पन्ने स पूर्ववादीत्यर्थः। Xव्यत.२०० अपरेणापरेण च पूर्वमभियुक्तो नाभियोज्य इत्येवमे(४) अधिकं कार्यम् । अग्रे वादप्रतिबन्धिका देशा- कस्य बहभिः सार्ध विवादाभावः । न त्वेवमेते मह्यं न्तरगमनादिव्यावृत्तिः यत्र तत्रार्थिभाषितमप्रयोजकम्। धारयन्ति शतमित्येवमेकस्य बहुभिर्विवादाभाव इति । चन्द्र.१०७ गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः' इति । अनादेयवादः 'सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत्' इत्युत्तराएकस्य बहुभिः साध स्त्रीणां प्रेष्यजनस्य च ।। र्धम् । 'एक नतां बहूनां च' इत्यादि । 'यथोक्ताद् अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥ द्विगुणो दमः' इति वचनशेषः । 'व्यवहार इष्यत (१) यत्पुनः 'एकस्य' इति नारदवचनं तद्भिन्न-। एवेति' इति । गणद्रव्यहारिणः सर्वस्वहरणादिविधासाध्यविषयम् । एकस्यापि-'गणद्रव्यं हरेद्यस्तु संविदं नम् । एकहन्तणां बहूनां च द्विगुणदण्डविधानं च लङ्घयेच्च यः' । तथा-'एकं घ्नन्तं बहूनां च' इत्यादि- विद्यते । एतदुभयमपि व्यवहारमुखेन तादृशापराधवतास्मरणादेकार्थबहुभिः सार्धे व्यवहार इष्यत एवेति । मेव भवतीति व्यवहारोऽस्तीत्यर्थः । एकस्य बहभिः भिन्नार्थैर्बहुभिरेकस्य युगपद्यवहारो न भवतीति द्रष्ट- सार्धमित्यस्य नारदेवचनस्याभिप्रायमाह । भिन्नार्थबहुव्यम् । स्त्रीणामित्यपि गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्या- भिरिति । पृथक्साध्यवद्भिर्बहुभिः सार्धमेकस्य युगपद्यवहारो भवत्येवेति । तदन्यासां कुलस्त्रीणां पतिषु । यवहारो न सिध्यति । अपि तु क्रमात् सिध्यतीत्यभिx सेतु. व्यतवत् । प्रायः । उपसंहरति । इति योजनीयमिति । अयं भावः, वाऽभ्य (चाप्य); व्यनि.वाऽभ्यधिका (वाप्यधिका); स्मृचि. उन्मत्तादिव्यवहारः सर्वात्मना न सिध्यत्येव गुरु६० वाऽभ्य (चाप्य) वाऽभ्य (वाऽप्य)वादो(भावो); व्यत.२०० शिष्यादिकृतव्यवहारस्तु उक्तरीत्या सिध्यत्येवेति । वाऽभ्य (चाभ्य) वाऽभ्य (वाऽप्य) वादो (भावो); चन्द्र.१०७ +सुबो.२।५,२।३२ स्मृचिवत् ; व्यसौ.१९ स्मृचिवत् ; व्यप्र.४५, विता.५० र्थि (थ); सेतु.९६ वादो (भावो) शेषं दीकवत्, ‘स यः पूर्व (३) प्रतिज्ञादोषा अपि वक्ष्यमाणास्तादृग्व्यवहारानिवेदयेत्' इत्यपि पाठः; प्रका.२१; समु.१६. . नादेयत्व एव पर्यवस्यन्ति । व्यप्र.३५ (१) विश्व.२।५ जनस्य च (करैस्तथा) पू.; मिता.२५, गुरुशिष्यौ पितापुत्रौ दम्पती स्वामिभृत्यकौ । २।३२, अप.२।६ स्त्रीणां (स्त्रीमिः) जनस्य च (करैस्तथा) एतेषां समवेतानां व्यवहारो न सिध्यति ।। उदाहृतः (प्रकीर्तितः); व्यक.२१ पूर्वार्ध अपवत्, बृहस्पतिनारदौ; स्मृसा.८५ पूर्वार्धं अपवत्, धर्मविन्दिरुदाहृतः (विद्व- * व्यक.,अप.,व्यउ., विता. मितागतम् । द्भिः परिकीर्तितः);व्यचि.८ स्मृसावत् व्यनि.विश्ववत्, नृप्र. + बाल. सुबोगतम् । x वाक्यार्थस्तु मितावत् । ५; चन्द्र.१०४ पूर्वार्धं अपवत्, धर्मविद्भिरुदाहृतः (विद्वद्भिः (१)विश्व.२।५ (गुरुशिष्यपितापुत्रदम्पत्योः स्वामिभृत्ययोः) संप्रकीर्तितः); व्यसौ.१६ पूर्वार्ध अपवत् वीमि.२।५ स्त्रीणां सिध्यति (विद्यते); मिता.२।३२ (गुरोः शिष्ये पितुः पुत्रे (स्त्रीभिः) जनस्य च (करैःसह); व्यप्र.३५; व्यउ.२१, विता. दम्पत्योः स्वामिभृत्ययोः । विरोधेऽपि मिथस्तेषां व्यवहारौ न १९; प्रका.२४; समु.१८. | सिध्यति ।)स्मरणम् अप.२।६ (गुरोः शिष्यः पितुः पुत्रैर्दम्पत्योः
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy