SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ५८ व्यवहारकाण्डम् स्मृच. १७ (२) ब्राह्मणो विद्वानिति शेषः । (३) प्राद्विवाकस्य अनुकल्पमाह- ब्राह्मणो यत्रेति । पमा. २९ (४) मिता. टीका - यत्नेनेति, तस्य धर्मशास्त्रादावनचिकारादिति भावः । बाल. २/३ यंत्र विप्रो न विद्वान्स्यात् क्षत्रियं तत्र योजयेत् । वैश्यं वा धर्मशास्त्रशं शूद्रं यत्नेन वर्जयेत् ॥ क्षत्रियमित्यत्र विद्वांसमिति विद्वद्ब्राह्मणस्थाने विधामागम्यते । यत्नेनेति वदन्नवर्जने गुर्वी हानिर्भवति इति दर्शयति । स्मृच. १७ अतोऽन्यैर्यत्कृतं कार्य अन्यायेन कृतं तु तत् । नियुक्तैरपि विज्ञेयं दैवाद्यद्यपि शास्त्रतः ।। अतोऽन्यैरित्यादि उक्तलक्षणरहितैरन्यैर्नियुक्तैरपि यदि दैवाच्छास्त्रार्थ एव निर्णीतस्तथाप्यन्याय एव स्यादवगन्तव्य इत्यर्थः । व्यक. १२ प्राड्विवाकपदनिरुक्तिः व्यवहाराश्रितं प्रश्नं पृच्छति प्राडिति स्थितिः । विवेचयति यस्तस्मिन् प्राद्विवाक इति स्मृतः ।। अर्थिन् भाषा ते कीदृशी ? प्रत्यर्थिन् तवापि कीटशमुत्तरम् ? इति पृच्छतीति प्राट् श्रुत्वा च युक्तायुक्तं विविनक्तीति विवाकः । विचार्य या जयपराजयरूपं विविधमर्थं वक्तीति विवाकः । प्राडित्यनेन सह प्राड्विवाकः । +व्यमा २७९ + व्यत. व्यमागतम् ! (१) शुनी. ४/५१५ यत्र ( यदा) तत्र (तन्नि); व्यमा २७९ यत्र (यदि ); अप. २२; व्यक. १२१ स्मृच. १७; ममु.८ २०; शर ६२ विशेो न विद्वान् (विद्वान्न विम); दीक. २१ व्यमामंद उपचि.१ वमादव्यनि दवि. १४ वर्जयेत् न तु शू कदाचन); व्यत. १९८ यावत् ८ रारवत् व्यप्र. २५; व्यउ. १६ मनुरित्याह; व्यम. २ रारवत् । विता. ८ यत्र विप्रो न विद्वान् (यत्राविद्वांस्तु विप्रः ); सेतु. ९४ व्यमावत्; प्रका. ८; समु ५१ विव्य. २ व्यमावत् वनेन व्यसी. (२) अप. २२; व्यक. १२३ रार. २३ कृतं तु यत् ( च यत्कृतं). (३) व्यमा २७८ क इति ( कस्ततः ) ; अप. २३ स्थितिः (श्रुतिः) वेचयति (स) कहति (कस्तु स ) बृहस्पति व्यत. १९८ यस्त ( यत्त) शेषं व्यमावत् ; दित. ५८३ स्थितिः (स्मृतिः); व्यप्र.१९० स्थिति : (श्रुतिः) शेषं व्यतवत् . ; सेतु. कीदृशाः सभ्या राज्ञा नियोज्याः अलुब्धा धनवन्तश्च धर्मज्ञाः सत्यवादिनः । सर्वशास्त्रप्रवीणाश्च सभ्याः कार्या नृपैर्द्विजाः ॥ असम्पन सभ्वदण्डः कार्यस्य निर्णयं सम्यग्ज्ञात्वा सभ्यस्ततो वदेत् । अन्यथा नैव वक्तव्यं वक्ता द्विगुणदण्डभाक् । (१) सम्यग् ज्ञानरहितस्य सभ्यस्य द्विगुणं दण्डमाह कार्यस्येति । अप. २४ (२) एवं मोहवशादप्यन्यथावादिनो दण्ड्या इत्याह —कार्यस्येति । स्मृच. २२. सैभ्यदोषात्तु यन्नष्टं देयं सभ्येन तत्तथा । कार्य त कार्यिणामेव निश्चितं न विचालयेत् ॥ तु (१) अन्यथादर्शिना सभ्येन निर्णीतं विचालयेत् । सम्यक् पुनर्विचारयेदित्यर्थः । *व्यमा. २८३ (२) निर्णयादूर्ध्वं सभ्यदोषपरिज्ञाने तु दमं दाप्य इत्याह स एव सभ्येति । दुष्टसभ्येनापि निर्णीत कार्य न परावर्तयेत् । किन्तु दौष्टयान्नष्टं दापयेदित्यर्थः । + स्मृच. २३ न्यायशास्त्रमतिक्रम्य सभ्यैर्यत्र विनिश्चितम् । * व्यचि, वीमि. व्यमागतम् । + सवि स्मृचवत | ९४ विव्य . २ यस्त (यत्त). (१) अप. २२ नृपैर्द्विजाः (द्विजोत्तमा); व्यक. ११० रार. २३) व्यनि. स्मृचि. शाख्यवगाश्र (शास्त्रार्थनिषुगा); सौ. सर्व (धर्म); वित्ता. ७ पैद्विजाः (पेण तु ) प्रका. ७; समु. ६. (२) अप. २।४; व्यक. १५ ज्ञा (कृ) वक्त (कर्त); स्मृच. २२ व्यचि.६ ततो (तथा) वि. २२८ धावा सभ्यः (कृत्या सत्यं नारदः व्यसौ. ११ सम्यग् (सयो); वीमि २०४३ प्रका. १३; समु. ९. (३) व्यमा २८३ तु यन्न ( श्रयं न ) तथा (द्यथा) न (तु) नारद: ; अप. २।४ था (दा) मेव (मेवं) चाल (चार); व्यक. १६ सभ्य (सभा) था (दा) मेव (मेवं); स्मृच. २३ था (दा); व्यचि. मेव (मेन (तु) वि. २२८ मेव (मे); सवि.६९ स्मृचवत् सी ११] सभ्य (सभा): वीमि. २२४ न (तु)बा (चार); प्रका. १४ स्मृचवत् समु.९ स्मृचवत्. (४) अप. २१४; व्यक. १५; स्मृच. २१३ पमा. ३२; व्यनि. विनिश्चितम् (तु निश्चितः) ; नृप्र. ५; प्रका. १२३ समु.८.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy