SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् यथासनमपराधो ह्यन्ते नापराधः (?)। समः सर्वेषु शंखः भूतेषु ह्याद्यवर्णयोर्विधानतः संपन्नतामाचरेत् । सभाया दिगादिनियमः नियुक्तानियुक्तसभ्यधर्मनिर्णयः शास्त्रानुसारेण वक्तव्यः धर्मस्थानं प्राच्यां दिशि तच्चान्युदकैः समवेतं नियुक्तो वाऽनियुक्तो वा धर्मज्ञो वक्तुमर्हति । कुर्यात्। दैवीं वाचं स वदति यः शास्त्रमुपजीवति ॥ प्राच्यां दिशि राजमन्दिरादिति शेषः। *स्मृच.१९ यत्पुण्यमुध्दृते विप्रे म्रियमाणे जलाशयात् ।। शंखलिखितौ तत्पुण्य संशयारूढे व्यवहारात्समुध्दृते ॥ । ___गणादीनां न्यायनिर्णेतारः नियमाण इति दाान्तिकेऽप्यनुषज्यते। स्मृच. २१ गणसमयश्रेणीपूगचरणव्यवहारनिष्ठा स्वामिनः विष्णुः परिज्ञातारोऽन्यत्र राजाभिद्रोहात् ,नगरनिवासिनां राजा ब्राह्मणो वा प्राविवाको भवति विप्रेतराणामपि परिग्रहा अनपराधाः । स्वयमेव व्यवहारान् पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धम् । ___ गणो ब्राह्मणसमुदायः, समयः पाषण्डादीनां, श्रेणी व्यवहारदर्शने ब्राह्मणं वा नियुज्यात् । शिल्पिसमूहः, पूगो वणिजादिसमूहः, गणादीनां चरणकीदृशाः सभ्या नियोज्याः माचारः, व्यवहारो विवादः तत्र निष्ठा निर्णयः। स्वामिनः जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्या रिपो तत्र प्रधानभूताः, परिज्ञातारः स्वे स्वे वृत्ते आचारव्यवमित्रे च ये समाः कामक्रोधभयलोभादिभिः कार्या- हारप्रवर्तकत्वेन लक्षणपरिज्ञातारः। अन्यत्र राजाभिद्रोहार्थिभिरनाहार्याः। द्गणाभ्यन्तरेष्वपि राजद्रोहकारिषु न ते प्रभवः, किन्तु . उत्कोचजीविसभ्यदण्डः राजैव, तेन राजद्रोहादन्यत्र नगरवासिगणादिषु मुख्यानां कूटसाक्षिणां सर्वस्वापहारः कार्यः । उत्कोच- स्वातन्त्र्येणाचारविवादपरिच्छेदो न दण्डायेत्यर्थः ।। जीविनां सभ्यानां च ।। . विर.६६२ उत्कोचग्रहणं प्रदर्शनार्थम् । अप. २।४ • महाभारतम् बहवो न्यायनिर्णेतारो नियोज्या नैक एव (१) शुनी.४१५२८ नियुक्तो वाऽ (अनियुक्तो); स्मृच. आददानस्य विजयं विग्रहं च युधिष्ठिर । १४; व्यप्र.२८ शुनीवत् ; व्यउ.१७ शुनीवत् ; प्रका.७; समु.६. मूलस्मृतौ नोपलभ्यते। . समानधर्मकुशलाः स्थापयन्ति नरेश्वर ।। - (२) स्मृच.२१; प्रका.११; समु.८. मूलस्मृतौ नोप व्यवहारेषु धर्मेषु योक्तव्याश्च बहुश्रुताः । लभ्यते । (३) विस्मृ. ३५०. गुणयुक्तेऽपि नैकस्मिन् विश्वसेत विचक्षणः ।। (४) विस्मृ.३।५१, स्मृच.१६; प्रका.७; समु.५. युधिष्ठिर उवाच (५) विस्मृ.३१५२; व्यक.११ (जन्मकर्मश्रुतोपेताश्चतुरो | कैथंस्विदिह राजेन्द्र पालयन् पार्थिवः प्रजाः । वेदवित्तमाः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः। प्रीतिं धर्मविशेषेण कीर्तिमाप्नोति शाश्वतीम् ॥ कामक्रोधभयलोभादिभिरुपायैः कार्याथिभिरन्वहार्याः);भीष्म उवाच व्यसौ.८ (कर्मधर्मश्रतोपेता विप्रा राज्ञां सभासदः । कार्यार्थि- व्यवहारेण शुद्धेन प्रजापालनतत्परः। भिरनाहार्या रिपौ मित्रे च ये समाः ॥) इति पद्यरुपेण. (६) विस्मृ.५।१७५-१७६ कोच (त्कोचोप); अप.१४ प्राप्य धर्म च कीर्तिं च लोकावाप्नोत्युभौ शुचिः।। (कार्य:०); व्यक.१६; गौमि.१३।२३ (कार्यः०) उत्कोच ___* सवि. स्मृचवत्. (उक्तश्चोप) (सभ्यानाम्०); स्मृच.२२ अपवत् ; व्यचि.७ (१) स्मृच.१९ कुर्यात् (स्यात्); सवि.६३ (तच्च०); कार्यः (कर्तव्यः) सभ्यानां च (च सभ्यानाम्); दवि.१०६- प्रका.१० स्मृचवत् ; समु.७ स्मृचवत्. १०७ व्यसौ.११; प्रका.१३ (कार्य:०); समु.३८ । (२) विर.६६२. (३) भा.१२।२४।१०. (४) भा.१२। णां+(तु). २४।१८. (५) भा.१२२८५।१-२.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy