SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकृञ्चरितं नाम द्वितीय उपोद्धातः । (१६ ) मथुरानाथतर्कवागीश-भट्टाचार्यश्च रामतर्कालंकारात्मजः वङ्गदेशीयो रघुनाथतार्किकशिरोमणेः शिष्यः आत्मतत्त्वविवेक-तत्त्वचिन्तामणिप्रभृतिमूलग्रन्थानां रघुनाथाख्यस्वगुरुकृतानां च सर्वेषां ग्रन्थानां व्याख्यानम् (गुणप्रकाशविवृतिरहस्यादि ) कृतवान् इति । (१७) रघुदेवन्यायालंकारः (कणादापरनामा) मथुरानाथस्य शिष्यो वङ्गदेशीयः स च दीधितेरवयवग्रन्थस्य च व्याख्यां रघुनाथशिरोमणिकृतपदार्थतत्त्वनिरूपणस्य टीका (पदार्थतत्त्वविवेचनटीकाम् ) ईश्वरवादम् आकाङ्क्षावादं भाषारत्नं च कृतवान् इति । (१८) म० म० शंकरमिश्रश्च रघुदेवशिष्यो भवनाथात्मजः A कणादरहस्य॑नामानं B वैशेषिकसूत्रोपस्कारं C न्यायलीलावतीदीधितर्व्याख्यानं न्यायलीलावतीकण्ठाभरणं D बौद्धाधिकारस्य ( आत्मतत्त्वविवेकस्य ) व्याख्यानं कल्पलतानामानं च ग्रन्थं रचयामास इति । ( १९ ) प्रगल्भेश्च खण्डनोद्धाराख्यग्रन्थमकरोत् इति । (२०) भवानन्दनामा महामहोपाध्याय-न्यायपञ्चानन न्यायसिद्धान्ततर्कवागीश-भट्टाचार्यश्च A तत्त्वचिन्तामणेाख्यानं B दीधितेर्व्याख्यानं C शब्दार्थमञ्जरी, D कारकवादं च कृतवान् इति । (२१) म० म० न्यायवाचस्पति-जगदीशतर्कालंकारभट्टाचार्यश्च भवानन्दशिष्यः A प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं भाष्यसूक्तिनामानम् B शब्दशक्तिप्रकाशिकाम् C तर्कामृतम् D दीधितेष्टीको रहस्यनाम्नी च चकार इति । (२२) म०म० गदाधरमिश्रो भट्टाचार्यचक्रवर्ती च जगदीशस्य रत्नकोशकृतो हरिरामतर्कालंकारभट्टाचार्यस्य च शिष्यः A तत्त्वचिन्तामणि १८ स च ग्रन्थो भाष्याभिप्रायबोधको वार्तिकलक्षणाक्रान्तः इति ज्ञेयम् । १९ रघुनाथतार्किकशिरोमणिना दीधितिग्रन्थे पूर्वपक्षीयव्याप्तिवादे प्रगल्भकृतग्रन्थ उदाहृतः' इति 'कश्चन प्रगल्भो दीधितिकारात्पूर्वकालिक एव आसीत्' इति विज्ञायते । २० अस्यैकं पुस्तकं (शाके १४३६) वर्षे लिखितं वाराणस्यामुपलभ्यते। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy