SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। वेधः-पक्षद्वयेपि तिथयस्तिथि पूर्वां तथोत्तराम् । त्रिभिर्मुहूर्तेर्विध्यन्ति सामान्योयं विधिः स्मृतः ॥ ( पु० चि० पृ० ३८ )। वेश्या वेश्याख्या काचिजातिरनादिः वेश्यायामुत्कृष्टजातेः समानजाते पुरुषादुत्पन्ना पुरुषसंभोगवृत्तिर्वेश्या ( मिताक्षरा अ० २।२९० )। वैतण्डिका-वितण्डया प्रवर्तमानः पुरुषः । वैद्यः-१ पण्डितः। यथा नाविद्यानां तु वैद्येन देयं विद्याधनात्कचित् (दायभा० ) इत्यादौ । २ भिषग्विशेषः। वैद्योत्पत्तिश्च वैद्योश्विनीकुमारेण जातश्च विप्रयोषिति । वैद्यवीर्येण शूद्रायां बभूवुर्बहवो जनाः ॥ ते च मामगुणज्ञाश्च मत्रौषधिपरायणाः। तेभ्यश्च जातः शूद्रायां ते व्याल प्राहिणो भुवि ।। ( ब्रह्मवै० पु० अ० १० ) इति । वैद्यकम्-आयुर्वेदः । यथा सुश्रुतचरकादि वैद्यकम् । तदुत्पत्त्यादिकं यथा ऋग्यजुःसामाथर्वाख्यान् दृष्ट्वा वेदान् प्रजापतिः। विचिन्त्य तेषामर्थ चैवायुर्वेदं चकार सः । कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः । स्वतन्त्रां संहितां तस्माद्भास्करश्च चकार सः ॥ भास्करश्च स्वशिष्येभ्य आयुर्वेद स्वसंहिताम् । प्रददौ पाठयामास ते चक्रुः संहितास्ततः ॥ तेषां नामानि विदुषां तत्राणि तत्कृतानि च । व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ॥ धन्वन्तरिर्दिवोदासः काशीराजस्तथाश्विना । नकुलः सहदेवार्की च्यवनो जनको बुधः। जाबालो जाजलि: पैलः कवयोगस्य एव च । एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ॥ ( ब्रह्मवै० पु० अ० १६ ) ( वाच० ) इति । वैधम्—विधिंबोधितम् । यथा अहरहः संध्यामुपासीत इत्यनेन बोधितं संध्योपासनं वैधं भवति । वैधHदृष्टान्तः-( दृष्टान्तः ) व्यतिरेकव्याप्तिग्रहणस्थलम् । यथा पर्वते धूमेन वह्नयनुमाने महाह्रदः । यत्र वह्निर्नास्ति तत्र धूमोपि नास्ति यथा महाह्रदः इति (प्र० च० परि० १ पृ० २८)। वैधर्म्यनिदर्शनम्-[क] व्यतिरेक्युदाहरणम् । [ख] अनुमेयविपर्यये १०२ न्या० को. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy