SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। : तत्तद्भिन्नभिन्न इति स्पष्टार्थः । इत्थं च घटपटस्तम्भैतद्भेदवान् यः ': पाषाणादिः तद्भेदो घटे वर्तत इति विज्ञेयम्। [ग] बहूनां मध्ये निर्धारितमेकं वस्तु इति शाब्दिका वदन्ति । अन्यतरत्-[क] भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत् । यथा घटो - घटपटान्यतरो भवति । [ख] द्वयोर्मध्ये निर्धारितमेकं वस्तु इति - शाब्दिका वदन्ति । अन्यत्वम्-१ भेदः । यथा-उत्थितं सदृशेन्यच्च कबन्धेभ्यो न किंचने त्यादौ । यथा वा घटः पटादन्य इत्यादौ । एवमितरत्वं भिन्नत्वमित्यादि । बोध्यम् । २ सादृश्यम् । यथा-नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् इत्यादौ ( वाच० )। अन्यथा-१ अभावः । यथा अन्यथानुपपत्तिरित्यादौ । २ अन्यप्रकारः। - यथा यदभावि न तद्भावि भावि चेन्न तदन्यथा इत्यादौ ( वाच० )। अन्यथाख्यातिः-[क] ( ख्यातिः ) अयथार्थानुभवः ( नील० ३७) -- ( सि० च० १९)। अत्रेदं बोध्यम् । अन्यथाख्यातिभ्रमः । स च यस्य यद्धर्मवत्त्वेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञानम् । यथा ह्रदो वह्निमान् इति ज्ञानम् । तच्च विशिष्टमेकं ज्ञानम् प्रवर्तकत्वादिति नैयायिकाः । मीमांसकादयस्तु-तत्र ज्ञानद्वयम् । वह्निज्ञानं ह्रदज्ञानं च । असंसर्गाग्रह. वशाच्च तयोः विशिष्टज्ञानकार्यकारिता । सति च हृदे वढेरसंसर्गज्ञाने तत्र न प्रवृत्तिरित्यतः असंसर्गाग्रह एव तत्प्रवर्तकः । अप्रवृत्तिस्तु तदभावे इत्याहुः । केचिद्वेदान्तिनस्तु धर्मिणः असंनिकर्षस्थले नान्यथाख्यातिः। किं तु अलौकिकपदार्थान्तरोत्पत्त्या तस्य लौकिकं प्रत्यक्षं जायते । यथा इदं रजतमिति ज्ञानमित्याहुः (वाच०)।[ख] भ्रमात्मकज्ञानीयप्रकारता। यथा . इदं रजतम् इति ज्ञाने रजतत्वस्य तादृशप्रकारता। तत्र रजतत्वप्रकारकत्वा" वच्छेदेन शुक्तिविशेष्यकत्वमन्यथाख्यातिरिति केचित् ( मू० म० १)। वाचस्पतिमिश्रास्तु शुक्तौ इदं रजतम् इति ज्ञाने प्रसिद्धशुक्तिरजतत्वयो- रलीक एव समवायो भासत इत्यसत्ख्यातिमङ्गीचक्रुः (सि० च० १९)। अन्यथानुपपत्तिः-स्वाभावप्रयोज्यासंभवः । यथा पीनो देवदत्तो दिवा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy