________________
पदोत्तरद्वितीयायास्तु वृत्तिरवाथः । तस्या दानन्वयः । अत्रद पशपन् । सविषयकज्ञानादिरूपविषयोपहितेच्छाबोधकधातुस्थल इच्छाविषयविषयत्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । पौरवस्य तु तादृशदानाश्रयत्वमेवाप्रधानकर्मत्वम् इति । भिक्ष्यर्थोप्येवमेव बोध्यः (ग० व्यु, का० २ पृ० ४५ )। अत्र वैयाकरणाः समुत्तिष्ठन्ते । यत्तु स्वोद्देश्यकदानेच्छा याचनम् इति तन्न । पुत्रार्थ कन्यां याचते इत्यनापत्तेः। स्वसंप्रदानकदानेच्छावति फलालाभशङ्कया देहि इत्यवदत्यपि तथा प्रयोगापत्तेश्च इति ( ल० म० सुबर्थ० का० २ पृ० ९२ )। [ख] शाब्दिकास्तु स्वामित्वत्वनिवृत्ति स्वस्वत्वोत्पत्ति एतदुभयानुकूलः दीयताम् इत्यभिलापरूपो दिदापयिषाव्यञ्जको व्यापारः । यथा बलिं याचते वसुधामित्यादौ याचेरर्थः इत्याहुः । २ स्वीकारानुकूलो व्यापारः । यथा अविनीतं विनयं याचते इत्यादौ याचेरर्थः । स्वीकारश्च इदमवश्यं करिष्यामि इत्यभिलाषादि जनको ज्ञानविशेषः (ल० म० सुबर्थ० का० २ पृ० ९२ )।
त्वमेव प्रधानकर्मत्वम् । अत एव घटो जिज्ञास्यते इत्यादौ घटादेः सन्नन्तकर्मता । पौरवस्य तु तादृशदानाश्रयत्वमेवाप्रधानकर्मत्वम् इति । भिक्ष्यर्थोप्येवमेव बोध्यः (ग० व्यु : का० २ पृ० ४५)। अत्र वैयाकरणाः समुत्तिष्ठन्ते । यत्तु स्वोदेश्यकदानेच्छा याचनम् इति तन्न । पुत्रार्थ कन्यां याचते इत्यनापत्तेः। स्वसंप्रदानकदानेच्छावति फलालाभशङ्कया देहि इत्यवदत्यपि तथा प्रयोगापत्तेश्च इति ( ल० म० सुबर्थ० का० २ पृ० ९२ )। [ख] शाब्दिकास्तु स्वामित्वत्वनिवृत्ति स्वस्वत्वोत्पत्ति एतदुभयानुकूलः दीयताम् इत्यभिलापरूपो दिदापयिषाव्यञ्जको व्यापारः । यथा बलिं याचते वसुधामित्यादौ याचेरर्थः इत्याहुः । २ स्वीकारानुकूलो व्यापारः । यथा अविनीतं विनयं याचते इत्यादौ याचेरर्थः । स्वीकारश्च इदमवश्यं करिष्यामि इत्यभिलाषादि जनको ज्ञानविशेषः (ल० म० सुबर्थ० का० २ पृ० ९२ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org