SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः । ६५१ महावारुणी – चैत्र कृष्ण त्रयोदश्यां शनिवारयोगे सति शततारकानक्षत्रं चेन्महावारुणी । वारुणेन समायुक्ता मधौ कृष्णत्रयोदशी । गङ्गायां यदि लभ्येत सूर्यग्रहशतैः समा । शनिवारसमायुक्ता सा महावारुणी स्मृता । गङ्गायां यदि लभ्येत कोटिसूर्यग्रहैः समा । शुभयोगसमायुक्ता शनौ शतभिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् ॥ ( पु० 1 चि० पृ० २३१ ) । महाषष्ठी - वृश्चिका शुरूषष्ठी भौमवारेप्युपस्थिते । महाषष्ठीति सा प्रोक्ता सर्वपापहरा तिथिः । ( पु० चि० पृ० १०२ ) । माध्यमिक:-( बौद्धः ) गुरूक्तस्याकरणादुत्तमाः पर्यनुयोगम्याकरणादधमाश्च । अतस्तेषां माध्यमिका इति प्रसिद्धि: ( सर्व० सं० पृ० ३० बौ० ) मानः-१ [क] ( दोषः ) आत्मन्यविद्यमानगुणारोपेणोत्कर्षधी: ( गौ० वृ० ४।१।३ ) । यथा पराभवोप्युत्सव एव मानिनाम् ( किरा० स० १ लो० ४१ ) इत्यादौ मानः । [ ख ] अभिमानः इति केचन मन्यन्ते । २ परिमाणम् । यथा मानव्यवहारासाधारणकारणं परिमाणम् इत्यादी हस्ततुलाप्रस्थादिरूपो द्रव्यपरिच्छेदो मानम् । ३ प्रमाणम् । यथा मानाधीना मेयसिद्धिः इत्यादी मानम् । ४ गानाने तालक्रियायां तालविरामोपलक्षितः कालव्यापारो मानम् इति गायका आहुः । ५ आलंकारिकास्तु अनुरक्तदम्पत्योरवस्थाविशेषः शृङ्गाराङ्गभूतः कोपः । तथा चोक्तम् । मानः कोपः स तु द्वेधा प्रणयेर्ष्या समुद्भवः । द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि ॥ प्रेम्णः कुटिलगामित्वात्कोपो यः कारणं विना (सा० द० प० ३ श्लो० २१८ ) इति । स्वाभीष्टाश्लेषवीक्षादिविरोधी मान उच्यते इति च । यथा मुञ्च मयि मानमनिदानम् (जयदेवः) इत्यादी इत्याहु: । ६ संमान: ( आदर: ) इति काव्यज्ञा आहुः । मानसिक : – ( नमस्कार : ) । अत्र मानसिकत्वं च मानसत्वव्याप्यो जाति 1 विशेष: ( मू० म० १ पृ० १०५ ) । अयं मत्त उत्कृष्टः अहमस्मादपकृष्टः इति ज्ञानविशेषः ( त० प्र० १ पृ० ३-४ ) । यथा प्रणम्य परमात्मानं जानकीनाथशर्मणा ( न्या० म० १ पृ० १ ) इत्यादौ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy