SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ १८ م م ه م १८६ م ه .८९०९ ४९६४ م . ه س م न्यायकोशः। . पर्व अध्यायाः ग्रन्थसंख्या अवान्तरपाणि १ आदिपर्व २२७ ८८८४ २ सभापर्व २५११ ३ वनपर्व ११६६४ ४ विराटपर्व २०५० ५ उद्योगपर्व ६६९८ ६ भीष्मपर्व ११७ ५८८४ ७ द्रोणपर्व ८ कर्णपर्व ९ शल्यपर्व ३२०० १० सौप्तिकपर्व १८८७० ११ स्त्रीपर्व ७७५ १२ शान्तिपर्व ३२९ १४७३२ १३ अनुशासनपर्व १४६ • ८००० १४ आश्वमेधिकपर्व १० १५ आश्रमवासिपर्व १६ मौसलपर्व ३२० १७ महाप्रस्थानिकपर्व १८ स्वर्गपर्व १९२३ ८४८१६ १९ हरिवंशः २५००० एतावानेवेदानींतनकालपर्यन्तं प्राप्तो. ग्रन्थः । लक्षसंख्यको ग्रन्थस्तु न . प्राप्तः । उपलब्धेप्येतावति ग्रन्थे बहवः केचनाध्यायाः प्रक्षिप्ताः सन्ति : न तु ते भारतकृता निर्मिताः इति विज्ञेयम् । भावः-१ अन्यनिगूढेच्छा (प्रशस्त० २ पृ० ३३) । २ सत्ता ( सामान्यम् ) । यथा द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः ( वै० ه ० م مه mm ww s سه مر m ہ २०९ مہ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy