________________
न्यायकोशः। ( भा० १।२।६-७ ) ब्रह्मसंस्थोमृतत्वमेति इत्यादौ इति । सुखानुशयी । रागः (पात० सू० २७ ) भक्तिः इति शाण्डिल्यसूत्रटीकाकृत आहुः । - जीवोपाध्यनवच्छिन्नचेतनविषयिण्यनुरक्तिरेव भक्तिः इत्यप्यन्य आहुः . ( शाण्डि० सू० टी० )। माहात्म्यज्ञानपूर्वः सुदृढः स्नेहो भक्तिः इति । पञ्चरात्रागमकुशला आहुः । इयं भक्तिस्त्रिविधा । सा ( उत्तमा) भक्तिः - साधनं भावः प्रेमा चेति त्रिधोदिता इति । तत्र साधनभक्तिर्यथा कृति. साध्या भवेत्साध्यभावा सा साधनाभिधा। नित्यसिद्धस्य भावस्य प्राकट्यं
हृदि साध्यता ॥ इति । भावभक्तिर्यथा शुद्धसत्त्वविशेषात्मा प्रेमा सूयांशु। साम्यभाक् । रुचिभिश्चित्तमासृण्यकृदसौ भाव उच्यते ॥ इति । प्रेम.. भक्तिर्यथा • सम्यङ्मसृणितस्वान्तो ममतातिशयाङ्कितः । भावः स एव : सान्द्रात्मा बुधैः प्रेमा निगद्यते॥ इति ( भक्तिरसामृतसिन्धौ पूर्वभागः)।
अत्रोच्यते अनन्यसमता विष्णौ ममता प्रेमसंगता । भक्तिरित्युच्यते
भीष्मप्रह्लादोद्धवनारदैः ॥ इति नारदपश्चरात्रे । भक्तिरपि ब्रह्मविद्याया- मधिकारे उपयुज्यते । यमेवैष वृणुते तेन , लभ्यस्तस्यैष आत्मा विवृणुते - तनूं स्वाम् ( कठोप० २।२२ ) ( मध्वभा० १।१।१ उपोद्धा० ) इति । + - ३ रचना । यथा भवति विरलभक्तिानपुष्पोपहारः ( रघु० स० ५
श्लो० ७४ ) इत्यादौ । ४ भागः इति काव्यज्ञा आहुः । ५ विभागः .. इति व्यवहारज्ञा वदन्ति । ६ भङ्गी इत्यालंकारिका आहुः । भक्ष-(धातुः ) कठिनद्रव्यस्य गलाधःसंयोगानुकूलव्यापारः। यथा - भक्षयत्यन्नमित्यादौ धात्वर्थो भक्षणम् । भक्षः-१ इष्टद्रव्यसंस्कारो हि भक्षः। ( जै० न्या० अ० ३ पा० ५ ___ अधि० १९ )। २ भक्षणकर्म । यथा वषट्कर्तुः प्रथमभक्षः ( श्रुतिः) ... इत्यादौ ( वाच०)। भज-(धातुः ) प्रीत्यनुकूलो व्यापारः। यथा हरिं भजतीत्यादौ भजेरर्थः। :- अत्र हरिरूपं यत् कर्म तन्निष्ठशक्तिनिरूपकप्रीत्यनुकूलो व्यापार इति - बोधः । अत्र हरिरूपप्रकृत्यर्थनिष्ठशक्तिनिरूपकत्वं ( विभक्त्यर्थः ) - धात्वर्थप्रीतौ संसर्गतयान्वेति ( ल० म० सुबर्थ० पृ० ८६ )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org