SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। ५९७ बद्धः-( पारदः ) अक्षतश्च लघुद्रावी तेजस्वी निर्मलो गुरुः। स्फोटनं पुनरावृत्ती बद्धसूतस्य लक्षणम् ॥ (सर्व० सं० पृ० २०५ रसेश्व० )। बध-(धातुः ) १ संयमनम् । यथा बाधयति बधते इत्यादौ धात्वर्थः । २ निन्दा । यथा बीभत्सत इत्यादौ । ३ प्रतिबन्धः । यथा प्रतिबध्यत्वम् इत्यादौ। बन्ध-(धातुः ) १ संयमनम् । यथा संसारपाशः पुरुषं बध्नाति इत्यादौ धात्वर्थः । २ निरोधनम् । यथा अनुमितिप्रतिबन्धकत्वम् इत्यादौ । बन्धः-१ आत्मनः शरीरादिसंबन्धः। २ मिथ्यादर्शनाविरतिप्रमादकषाय वशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तप्रदेशानां पुद्गलानां कर्मबन्धयोग्यानामादानमुपश्लेषणं यत्करोति स बन्धः । तदुक्तम् सकषायत्वाज्जीवः कर्मभावयोग्यान्पुद्गलानादत्ते स बन्धः (त० सू० ८।२ ) ( सर्व० सं० पृ० ७५ आई०)। ३ अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः ( सर्व० पृ० ८१ आहे. )। ४ पारतव्यं बन्धः ( सर्व० सं० पृ० २४९ अक्षपा० )। ५ अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ( सर्व० सं० पृ० ४०२ शां० )। बन्धकम् -आधिः ( गहाण इति प्र०)। बलम्-१ साधनसामग्री। यथा गमकतौपयिकरूपसाकल्यं हि बलम् इत्यादौ (चि० २ बाध० पृ० १०६)। तच्च अनुमितौ व्याप्तिपक्षधर्मतात्मकं बलम् (चि० २ सत्प्र० पृ० ९४ ) (ग० बाध० )। २ शरीरादिशक्तिविशेषः इति काव्यज्ञा वदन्ति। ३ सैन्यम् इति पौराणिका आहुः । ४ गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वजयस्तथा । धर्मश्चैवाप्रमादश्च बलं पश्चविधं स्मृतम् ॥(सर्व० सं० पृ० १६४ नकुली०)। ५ रोधशक्तिः ( सर्व० सं० पृ० १८८ शै० )। बहिः-समभिव्याहृतपदार्थतावच्छेदकानधिकरणतत्संनिहितदेशः तत्स्थं वस्तु च । यथा प्रामादहिरित्यादौ । अत्र बहियोगे पञ्चमीसमासविधानसामर्थ्यात् तद्योगे पश्चमी । बहिष्ट्वं च नियतमवध्याकाङ्कम् इति स पञ्चम्यर्थः ( ल० म० सुबर्थ० पृ० ११२ )। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy