SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ પ૮ न्यायकोशः । 1 सहितस्य प्रतीकधारणम् तत्र श्रूयमाणाचसंवलितस्यैव प्रतीकधारणम् इति । तेन पूर्वोक्तस्थले प्रत्यक्षेति इत्युपेक्ष्य प्रत्यक्षविति इति प्रतीकधारणं दीधितिकृतां संगच्छते (ग० पक्ष० पृ० १) । समासघटकस्येत्युक्तत्वेन नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः ( चि० २ ० २ ) इत्यत्र नन्वेति इत्युपेक्ष्य नन्विति ( दीधि० २ पृ० ११ ) इति प्रतीक धारणं दीधितिकृतां न विरुध्यते । नन्वनुमितीत्यत्र ननु इत्यस्य समासघटकत्वाभावान् ( न्या० २० पक्ष० पृ० ३१५ ) । अच्स हितस्येत्युक्तत्वेन साध्यवदन्यावृत्तित्वम् ( चि० २ ० २ ) इत्यस्य साध्यवदेति इत्युपेक्ष्य साध्यवदिति ( दीधि० २ पृ० १२ ) इति प्रतीक - धारणं दीधितिकृतां न विरुध्यते । तत्र साध्यवदित्यादौ हलन्तस्यैव धारणात् इति ( न्या० २० पक्ष० पृ० ३१५ ) । २ प्रतिरूपम् । ३ विलोमः । . 1 प्रतीक्षा - निर्ज्ञातप्राप्त्यर्थ प्रतीक्षणम् ( काठ० उ० १८ भाष्यम् )। प्रतीची -- (दिक् ) [क] यदपेक्षया सूर्यास्ताचलसंनिहिता या दिक् सा तदपेक्षया प्रतीची (वै० उ० २|२| १० पृ० ११५ ) । संनिधानं तु संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्यसंयोगा अल्पीयांसो भूयांसो वा दिगुपनेयाः (वै० उ० २।२।१० पृ० ११५ ) । पश्चिमदिग्वर्तिनगादिना सहादित्यसंयोगाद्भूतपूर्वाद्भविष्यतो भूताद्वा प्रतीची व्यवहारः इति (वै० उ० २।२।१५ ) । [ ख ] यदा यत्पुरुषस्योदयगिरिव्यवहिता या दिकू सा तत्पुरुषस्य प्रतीची ( मु० १ पृ० ९३ ) । [ग] अस्ताचलसंनिहितदेशावच्छिन्ना दिक् ( वाक्य ० १ पृ० ५ ) ( न्या० बो० १ पृ० ३ ) । यथा काशीतः प्रतीच्यां प्रयागः । अत्र काशीनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्त संख्याव्यापकसंख्यापर्याप्त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इति शाब्दबोधः ( दि० ११२ पृ० ९४ ) । यथा वा झळकी प्रामतः प्रतीच्यां रत्नागिरिपुरम् इति । प्रतीतिः – १ बुद्धिवदस्यार्थोनुसंधेयः । २ ख्यातिः । ३ आदरः । ४ हर्षः / ( वाच० ) । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy