SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ५०४ __ न्यायकोशः। : ष्यन्ति परां गतिम् ॥ इति (मत्स्यपु० ) पद्मपु० उ० अ० ४३ ) - (वाच० )। पुराणानां संख्या तु (४००००० ) चत्वारि लक्षाणि । - तदुक्तं श्रीभागवते तत्र ( १ ) ब्राह्मम् १००००। (२) पाद्मम् ... ५५०००। ( ३ ) वैष्णवम् २३००० । (४) शैवम् २४००० । (५) श्रीमद्भागवतम् १८००० । (६) नारदम् २५०००। (७) ... मार्कण्डेयम् ९०००। (८) आग्नेयम् १५४००। (९) भविष्यम् १४५००। (१०) ब्रह्मवैवर्तम् १८००० । (११) लैङ्गम् ११०००। -- (१२) वाराहम् २४००० । (१३ ) स्कान्दम् ८११०० । (१४) वामनम् १०००० । (१५) कौर्मम् १७००० । ( १६ ) मात्स्यम् १४०००। (१७) गारुडम् १९०००। (१८) ब्रह्माण्डम् १२०००। . इति ( भागवते स्क० १२ अ० १३ श्लो० ४-८)। पुरुषः-अनुभयात्मकः पुरुषः। तदुक्तम् न प्रकृतिन विकृतिः पुरुषः ( सर्व० सं० पृ० ३२० सांख्य०)। पुरुषार्थः-[क] बलवद्वेषविषयः (त० प्र० १)। [ख] यज्ज्ञातं सत्स्ववृत्तितयेष्यते सः (मु० गु० इच्छानि० पृ० २२१ ) । यथा सुखं दुःखाभावश्च पुरुषार्थः । अयमेव स्वतः पुरुषार्थः इत्युच्यते । तल्लक्षणं चेतरेच्छानधीनेच्छाविषयत्वम् (मु० गु० इच्छानि० पृ० २२१ )। पुरुषार्थशब्दस्य पुरुषस्य अर्थः प्रयोजनम् इति व्युत्पत्तिर्द्रष्टव्या । धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः इति ( अग्निपु० )। [ग] पुरुष. प्रीतये विधीयमानः पुरुषार्थः (जै० न्या० अ० ४ पा० १ अधि०२)। [घ] यस्मिन्स्वर्गादिसुखविशेषे पश्वादिसुखसाधने च लब्धे प्रीतिः कृतार्थोस्मीति वृत्तिस्तत्साधनं पुरुषार्थः (जै० सू० वृ० अ० ४ पा० १ सू० २)। चार्वाकमते अङ्गनालिङ्गनादिजन्यं सुखमेव पुरुषार्थः ( सर्व० सं० पृ० ३ चार्वा० )। सांख्यमते सत्त्वपुरुषा' न्यताख्यातिः पुरुषार्थः ( सर्व० सं० पृ० ३९२ शां० )। पुरुषैरर्थ्यत • इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थ शब्दस्यार्थः ( सर्व० सं० पृ० ४०१ शां० )। मध्वमते च भक्तिरपि - पुरुषार्थः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy