SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। तत्रागमविरुद्धं यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छसशुक्तिवत् इति । प्रत्यक्षविरुद्धं तावत् वह्निरनुष्णः कृतकत्वाद्भटादिवत् इति । (न्या० वा० १ पृ० १५)। न्यासः-गृहस्वामिनः परोक्षमेव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणी यमिति (मिताक्षरा २।६७)। राजचोरारातिभयाद्दायादानां च वञ्चनात् । स्थाप्यतेन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥ ( बृहस्पतिः )। न्यूनम्-१ (निग्रहस्थानम् ) [क] हीनमन्यतमेनाप्यवयवेन न्यूनम् ( गौ० ५।२।१२ )। प्रतिज्ञादीनामवयवानामन्यतमेनाप्यवयवेन हीनं न्यूनं निग्रहस्थानम्। साधनाभावे साध्यासिद्धिरिति (वात्स्या० ५।२।१२)। [ख] यत्र विवक्षितार्थसमर्पकात्किचिन्यूनं तत् (त० भा० पृ० ५१)। [ग] यत्किचिदवयवशून्यावयवाभिधानम् (गौ० वृ० ५।२।१२) (दि. १ पृ० २२) (नील० पृ० ४५ )। यथा न्यायमते पश्चानामवयवानां सिद्धान्तसिद्धत्वेन पर्वतो वह्निमान् धूमात् यो यो धूमवान् स स वह्निमान् तथा चायम् इति चतुर्णामेवावयवानामभिधानं न्यूनं भवति । न चायमपसिद्धान्तः। सिद्धान्तविरुद्धानभ्युपगमात् । अपि तु सभाक्षोभादिनानभिधानात् । अत्रेदं बोध्यम् । अन्यतमेनाप्यवयवेन न्यूनमित्यत्र अवयवेनेत्यस्य स्वशास्त्रसिद्धनेत्यर्थः । तेन सौगतस्य अवयवद्वयाभिधानेपि न न्यूनत्वम् (गौ० वृ० ५।२।१२ )। २ ऊनम् । ३ गद्यम् इति काव्यज्ञा आहुः। न्यूनवृत्तित्वम्-अल्पदेशकालवृत्तित्वम् । यथा पृथिवीत्वस्य द्रव्यत्वमपेक्ष्य न्यूनवृत्तित्वम् । न्यूनवृत्तिधर्म एव व्याप्यधर्मो भवति । पक्षः-१ [क] विप्रतिपत्त्येककोटिः (गौ० वृ० १।२।१)। यथा पक्षप्रतिपक्षपरिग्रहो वादः ( गौ० १।२।१ ) इत्यादी शब्दो नित्यो न . वेति विप्रतिपत्तौ नित्यः इति पक्षः अनित्यः इति प्रतिपक्षः । [ख] __वादिप्रतिवादिभ्यां दर्शितविप्रतिपत्तिरूपः संशायकः कोटिभेदः । यथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy