SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। अङ्गविधिः-(विधिः ) गुणविधिः । यथा देना होमं जुहोतीत्यादि । अचित्-दृश्यम् । ( सर्वद० पृ० ९२ रामानु० ) . अचिरनिर्मथितः- (अग्निः) १ चयनकाले निर्मथ्योखासु धृतोऽग्निरचिरनिर्मथितः । २ सद्य एवालौकिकमथनेन जातोग्निरचिरनिर्मथितः । (जै० न्या० अ० १ पा० ४ अधि० १०) अजपादम्-पूर्वाभाद्रपदा । (पु० चि० पृ० ३५३ ) अजहत्स्वार्था-१ ( लक्षणा) [क] लक्ष्यतावच्छेदकरूपेण लक्ष्यश क्योभयबोधिका । यथा कोकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा । ( न्या० बो०) [ख] यत्र वाच्यस्याप्यन्वयस्तत्राजहती लक्षणा । यथा छत्रिणो गच्छ __ न्तीत्यादौ । ( त० दी० ४) [ग] शक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजह स्वार्था । यथा द्रव्यत्वादिना नीलघटत्वादिना च घटपदस्य लक्षणा । ( श० प्र०) , १ अत्र अग्निहोत्रं जुहोतीत्यनेन बोधिते होमे दधिरूपो गुणो विधीयत इति बोध्यम् । २ अत्र व्युत्पत्तिः-न जहाति पदानि स्वार्थं यस्यां सा अजहत्स्वार्था-इति द्रष्टव्या। (वै० सा. ) ३ अत्र काकपदेन दध्युपघातकत्वात्मकलक्ष्यतावच्छेदकरूपेण काकस्तदितरमार्जारा दयश्च बोध्यन्ते । तत्र दध्युपघातकेभ्यो दधिरक्षणे तात्पर्यात् । ४ प्रतिपाद्यसंबन्ध एव लक्षणा-इति मीमांसकमताभिप्रायेणेदमुदाहरणम् । तेन छत्रिन्नित्यस्य मतुबर्थकेन्प्रत्ययान्ततया पदसमूहरूपत्वेन* वाक्यत्वात् तच्छक्याप्रसिद्धया शक्यसंबन्धरूपलक्षणाया अभावेपि नैतदुदाहरणासंगतिः । तथा चा कसार्थवाहित्वेन रूपेण छत्र्यच्छत्रिषु गमनकर्तृत्वान्वयः । केचित्तु-छत्रपदस्यैकसाथै लक्षणा । तद्धितार्थः संबन्धी। तथा चैकसार्थसंबन्धिनो गच्छन्तीत्यन्वयबोध इत्याहुः । आदिना यष्टीः प्रवेशयेत्युदाहरणं बोध्यम् । ( नील.) *नैयायिकमते पदशक्त्यैव निर्वाहे वाक्यशक्तिस्तल्लक्षणा च न स्वीक्रियत इति तात्पर्यम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy