SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चिह्नविवेकः । १ व्याख्यायमानशब्दस्य पुरतो वर्तमानः ( ) एतचिहान्तर्गतः शब्दो व्यापकधर्मविशिष्टस्य बोधकः । २ प्रमाणत्वेन गृहीतेभ्यो येभ्यो ग्रन्थेभ्यः शब्दानुद्धृत्यायं न्यायकोशो व्यरचि तेषां ग्रन्थानां प्रतीकान्यपि ( ) एतच्चिह्नान्तः समुपन्यस्तानि । ३ यत्र समानार्थे लक्षणपरिष्काराणामनेकत्वं तत्रैकैकस्यादौ [ ] एतचिहान्तर्गतः ककारादिवर्णः परिष्कारभेदबोधनाय समुपन्यस्तः । . __४ यत्र मिथो विभिन्ना अनेकस्तत्रैकैकस्यादौ क्रमेण १।२ इत्याचकोर्थभेदबोधनाय समुपन्यस्तः। ५ यस्य शब्दस्योपरि १।२ इत्याद्यङ्का निर्दिष्टारतस्याधस्तात्तत्पृष्ठे तादृशाङ्कयोतितं टिप्पनम् । ६ ययोर्ग्रन्थयोर्मध्ये......."एतादृशं बिन्दुसमूहरूपं चिहं भवेत् तविहं. तयोर्मध्ये विद्यमानस्य ग्रन्थस्य परित्यागसूचकम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy