SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ येभ्यो ग्रन्थेभ्यः शब्दान् गृहीत्वाऽयं न्यायकोशो व्यरचि प्रन्थसंख्या. प्रन्थप्रतीकः (ग्रन्थ एतचिहानामर्थः (प्रन्यनाम) विषयः(न्याय.)गोतममतानुसारी (वैशे.) कणादमतानुसारी (मिश्रम् ) उभयमतमिश्रम् (मिश्रम् अथर्ष, भा० | आपस्त. ए० वा. | ऐतरेय. काव्यप्र० का. व्या० कर कु० व्या० अथर्वभाष्यम् (प्रस्तावना) वेदार्थः . आपस्तम्बमहर्षेर्धर्मसूत्रम् धर्मः एवकारवादार्थः ऐतरेयोपनिषत् ऋग्वेदोपनिषत् काव्यप्रकाशः काव्यम् | कारकव्याख्यानम् (कारकवादः) मिश्रम् किरणावलिः (वैशे०) न्यायकुसुमाञ्जलिः (न्याय०) न्यायकुसुमाञ्जलेाख्यानम् (न्याय०) कुसुमाजलेर्व्याख्यानस्य तात्पर्यविवरणम् (मिश्रम् ) गदाधरीव्याख्यानम् कृष्णंभट्टी | (मिश्रम्) गणरत्नमहोदधिः व्याकरणम् गदाधरी 1(मिश्रम् ) गदाधरीव्युत्पत्तिवादः माता (मिश्रम्) (मिश्रम्) भगवद्गीताया भाष्यम् वेदान्त. न्यायदर्शनम् (न्याय०) गौतमसूत्रवृत्तिः (न्याय०) तत्त्वचिन्तामणिः तत्त्वचिन्तामणेः प्रकाशः कु. व्या० ता. कृष्णं. १२ | गण. १३ | ग. १४ ग० व्यु. |ग० शक्ति. १६ गीता, भा० *१७ गदाधरीशक्तिवादः' इत्यादिरूह्यः गौ० वृ० १९ चि. २. चि.प्र. (मिश्रम्) (मिश्रम्) छान्दो. जग. जैमि० २४ जै० न्या. छान्दोग्योपनिषत् जगदीशी जैमिनिसूत्रम् जैमिनीयन्यायमाठा सामवेदः (मिश्रम्) पूर्वमीमांसा पूर्वमीमांसा *१९२२ विस्ताब्दे आनन्दाश्रमसंस्कृतग्रन्थावल्यां मुद्रितमेकनवति (९१) प्रन्थाङ्कयुतं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy