SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ न्यायकोशः। १५७ स्पर्शेषु चतुषु वर्तते इति बहूनां मतम् । यथा उद्भूतरूपं नयनस्य गोचरः ( भा० ५० श्लो० ५४ ) उद्भूनस्पर्शवद्रव्यं गोचरः सोपि च त्वचः ( भा० ५० श्लो० ५६ ) इत्यादौ नीलत्वादिव्याप्यानुद्भूतत्वाभावकूटवत्त्वम् । [ख] प्रत्यक्षयोग्यरूपरसगन्धस्पर्शसंयोगाद्यन्यतमत्वम् । [ग] उद्भूतत्वं जातिस्तदभावोनुद्भूतत्वमिति जरनैयायिकाः । तदयुक्तम्। यथाहि अनुद्भूतत्वं जातिनं भवति शुक्लत्वादिना संकरात् । एवमुद्भूतत्वमपि जातिर्न भवतीति विज्ञेयम् ( सि. च. १ पृ० ४ )। अत्र नव्याः उद्भूतत्वं जातिः । न च शुक्लत्वादिना सांकर्यम् । गुणसांकर्यं न बाधकमित्याहुः ( नी० १ पृ० १३ )। [घ] अनुद्भूतत्वं जातिस्तदभाव उद्भूतत्वमिति गङ्गेशोपाध्यायः (सि० च० १ पृ० ४-५ ) । केचित्तु शुक्लत्वादिव्याप्यमनुद्भूतत्वं नाना । तत्तदभावकूटवत्त्वमेवोद्भूतत्वमित्याहुः (नील० १ पृ० १३ )। . उद्वापः-१ श्रूयमाणपदपरित्यागः पश्चात् । यथा घटं नय गामानय इत्यादिवाक्यादावावापोद्वापाभ्यामित्यादौ ( मुक्ता० ४ पृ० १७६ )। २ उद्धरणम् ( वाच० )। उद्वषभयज्ञः-ज्येष्ठमासे पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्तीत्याचारः। · सोयमुद्वृषभयज्ञः ( जैमि० न्या० अ० १ पा० ३ अधि० ८)। उन्नयनम्-१ अनुमानम् । २ वितर्कः । ३ यज्ञीयः पूतभृदाख्यः पात्रविशेष इति याज्ञिका आहः । ४ ऊर्ध्वप्रापणमिति काव्यज्ञाः (वाच०)। ५ संस्कारविशेष इति मौहूर्तिकाः । उन्नायकत्वम्-ज्ञापकत्वम् । अत्र ज्ञापकत्वं जनकज्ञानविषयत्वम् । यथा पर्वते धूमेन वह्निसाधने वह्निमत्पर्वतोन्नायकत्वं वह्निव्याप्यवत्पर्वतस्य । उन्नेयत्वम्-ज्ञाप्यत्वम् । अत्र ज्ञाप्यत्वं जन्यज्ञानविषयत्वमिति बोध्यम् । यथा पर्वते धूमेन वह्निसाधने वह्निव्याप्यवत्पर्वतोन्नेयत्वं वह्निमत्पर्वतस्य । उन्मत्त:-उन्मादेन पञ्चविधेन वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः ( मिताक्षरा अ० २ श्लो० ३२ )। उपकारः-[क] सहकारिलाभः । यथा घटाद्युत्पत्तौ दण्डाद्युपकारः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy