SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १५३ न्यायकोशः। उत्पाद:-[क] स्वाधिकरणसमयध्वंसानधिकरणसमयसंबन्धः । [ख] तत्तत्समयवृत्तिध्वंसप्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसंबन्धः । यथा धर्मादुत्पद्यते सुखम् दण्डाज्जायते घट इत्यादौ धातोरर्थः। अत्र तादृशसंबन्धरूपधात्वर्थनिष्ठं जन्यत्वं पञ्चम्यर्थः। तथा च धर्मजन्यो यः स्वाधिकरणसमयध्वंसानधिकरणसमयसंबन्धस्तद्वत्सुखम् इत्याकारको बोधः । वृत्तिकृतस्तु उत्पद्यत इत्यादौ प्रागभावप्रतियोगित्वरूपमेवोत्पत्ति मत्वं धात्वर्थ इत्याहुः ( श० प्र० कार० पृ० ८१ )। उत्पाद्यम्-१ कार्यवदस्यार्थीनुसंधेयः । २ निवर्त्य इत्याख्यः कर्मविशेषः । इदं च प्रकृतिकर्मासमभिव्याहारे संपद्यते । प्रकृतिकर्मसमभिव्याहारे तु विकार्यम् इत्युच्यत इति विवेकः । शिष्टं तु निर्वयं विकार्य इत्यादि शब्दव्याख्याने दृश्यम् (ग० व्यु० का० २ पृ० ६५ )। उत्सर्गः-१ उत्सर्जनवदस्यार्थीनुसंधेयः । २ सामान्यशास्त्रमिति मीमांसका दयो वदन्ति । तल्लक्षणं तु बलवद्धाधकापोद्यत्वम् । अत्रायं नियमः अपवादाभावे उत्सर्गप्रवृत्तिः इति । यथा न हिंस्यात्सर्वा भूतानीति शास्त्रमुत्सर्गः । अस्य यागीयहिंसायां न प्रवृत्तिः । तत्र पशुमालभेत इत्यपवादसत्त्वात् । उत्सर्गसमितिः-कफमूत्रमलप्रायैर्निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत् ॥ ( सर्व० सं० पृ० ७९ आई०)। उत्सर्जनम्-१ [क] स्वानुयोगिकप्राप्तवस्तुप्रतियोगिकसंबन्धविरहेच्छा। यथा उत्सृजति धनं देवदत्त इत्यादौ धात्वर्थः । अत्र स्वपदार्थस्तु उत्सर्जनकर्ता देवदत्तादिः । [ख] त्यागः । २ कर्मविशेष इति श्रोत्रिया वदन्ति । उदानः- (वायुः ) [क] अन्नादेरूलनयनादुदानः (सि० च० १ पृ० ८ ) (दि. १।२ पृ० ८५ )। अत्रोक्तम् स्पन्दयत्यधरं वक्त्रं गात्रनेत्रप्रकोपनः । उद्वेजयति मर्माणि उदानो नाम मारुतः ॥ विद्युत्पावकवर्णः स्यादुत्थानासनकारकः । पादयोईस्तयोश्चापि सर्वसंधिषु २० न्या० को. .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy