SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ १६ ग्रन्थोत्पत्तिनामा तृतीय उपोद्धातः। न्यायसिद्धान्तमुक्तावल्याः(३०)टीके कथ्येते१२० (१) रौद्री – रुद्रभट्टाचार्यः ( रामेश्वरपुत्रः ) १२१ (२) प्रकाशः- (महादेवभट्टः । र दिनकरभट्टः । एतदुभाभ्यां निर्मितः। १२२ प्रकाशस्य व्याख्या (रामरुद्री) रामरुद्रभट्टाचार्यः । तर्कसंग्रह( ३२ )स्य टीकाः कथ्यन्ते - १२३ (१) न्यायबोधिनी – शुक्लरत्ननाथः । १२४ (२) दीपिका – अन्नंभट्टः । १२५ (३) व्याख्या – मुरारिः । १२६ ( ४ ) सिद्धान्तचन्द्रोदयः - श्रीकृष्णधूर्जटिदीक्षितः । १२७ (५) न्यायबोधिनी – गोवर्धनः । १२८ (६) टीका - क्षमाकल्याणः । १२९ (७) न्यायार्थलघुबोधिनी – गोवर्धनरङ्गाचार्यः । १३० (८) टीका – गौरीकान्तः। , १३१ (९) पदकृत्यम् – चन्द्रजसिंहः। १३२ (१०) निरुक्तिः – जगन्नाथशास्त्री । १३३ (११) निरुक्तिः ( वाक्यार्थः) - पट्टाभिरामः । १३४ (१२) चन्द्रिका – मुकुन्दः । 1 मेरुशास्त्री गोडबोले । अयं मम १३५ (१३) वाक्यवृत्तिः ( उपन्यासः ) (न्यायकोशकारस्य ) न्यायगुरोः पितृव्यः । १३६ (१४) तरङ्गिणी - विन्ध्येश्वरीप्रसादः । १३७ (१५) तर्कचन्द्रिका – वैद्यनाथ गाडगीळ इति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy