SearchBrowseAboutContactDonate
Page Preview
Page 1066
Loading...
Download File
Download File
Page Text
________________ १०४८ न्यायकोशः। सप्तभङ्गीनयापेक्षो हेयादेयविशेषकृत् ॥ ( सर्व० सं० पृ० ८४ आहे. )। सप्तभङ्गीनयस्तु ( १ ) स्यादस्ति ( २ ) स्यान्नास्ति (३) स्यादस्ति च नास्ति च (४ ) स्यादवक्तव्यः (५) स्यादस्ति चावक्तव्यः (६) स्यान्नास्ति चावक्तव्यः (७ ) स्यादस्ति च नास्ति चावक्तव्यः इति । अत्र स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोनेकान्तद्योतकः ( सर्व० सं० पृ० ८४ आहे. ) । स्यात् इत्यव्ययम् तिङन्तप्रतिरूपकम् कथंचिदर्थकम् । स्यादस्ति कथंचिदस्ति . इत्यर्थः । एवमपि ( शारी० भा० टी० २।२।३३ पृ० ३४ )। यथा घटः स्वस्वरूपेणास्ति पटस्वरूपेण नास्ति इत्यादि । एवम् एकत्वनित्यत्वादिष्वपीममेव सप्तभङ्गीनयं योजयन्ति ( शारीर० भा० २।२।३३ )। अयं भावः । घटादेहि सर्वात्मना सदेकरूपत्वे प्राप्यात्मनाप्यस्त्येव सः इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथंचिदस्ति प्राप्तत्वादिरूपेण कथंचिन्नास्ति इत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयम् ( शा० भा० टी० र० प्र० २।२।३३ ) इति । एवम् एकत्वमनेकत्वं चेति द्वयमादाय (१) स्यादेकः ( २ ) स्यादनेकः ( ३ ) स्यादेकोनेकश्च ( ४) स्यादवक्तव्यः (५) स्यादेकोवक्तव्यः (६) स्यादनेकोवक्तव्यः (७) स्यादेकोनेकश्चावक्तव्यश्च इति । तथा स्यान्नित्यः स्यादनित्यः इत्याह्यम् ( शारी० भा० टी० रत्नप्र० २।२।३३ )। स्वगतम्-१ स्वस्मिन्विद्यमानम् । यथा पटश्च स्वगतरूपादेः समवायि कारणम् ( त० सं० ) इत्यादौ ग्रन्थे स्वगतशब्दस्यार्थः । यथा वा वेदान्तिमते एकमेवाद्वितीयम् ब्रह्म (छा० उ० ६।२।१ ) इत्यादिश्रुतौ एकमेव इतिशब्दार्थस्वगतभेदाभेदनिवृत्तिघटकस्वगतशब्दार्थः । २ नाटक शास्त्रज्ञास्तु अश्राव्यं वाक्यं स्वगतम् इत्याहुः । स्वतःप्रामाण्यम्-विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वम् ( सर्व० सं० पृ० २८३ जैमि० )। स्वतन्त्रः-स्वतन्त्रो भगवान्विष्णुर्निर्दोषोशेषसद्गुणः (सर्व० सं० पृ० १२८ . पूर्णप्र०)। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.016107
Book TitleNyayakosh
Original Sutra AuthorN/A
AuthorBhimacharya, Vasudev Shastri
PublisherBhandarkar Prachya Vidya Sanshodhan Mandir
Publication Year1978
Total Pages1102
LanguageHindi
ClassificationDictionary & Dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy