SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः लकुकूल उणा-४१९) । इत्युले निपात्यते । दुग्ध - न . - ४०४ - दूध. द्र० ऊधस्यशब्दः । * दुह्यते दुग्धम् । दुण्डुभ-५ - १३०५-२ विनानो भोटो सर्प', એ મુખવાળા સર્પ, राजिल, (दुन्दुभ), 'राजील, डुण्डुभ' । * दाम्यति दुण्डुभः । 'दमो दुण्ड् च' (उणा३३५ ) इत्युभः । ' दुन्दु भाषते दुन्दुभः' इत्येके । ( दुन्दुभ) - ५ - १३०५ - अरे विनानो भोटो सर्प, એ મુખવાળા સ. द्र० दुण्डुभशब्दः । * दाम्यति दुण्डुभः । 'दमो दुण्ड् च' (उणा३३५ ) इत्युभ: । 'दुन्दु भाषते दुन्दुभ:' इत्येके । दुन्दुभि -५ - २९३ - भेरी ढोल. ३४५ [] भेरी, आनक, पटह । * दाम्यति शब्दोऽन्येषामत्र दुन्दुभिः । पुंलिङ्गः । 'दमेदुभिर्दुम् च' (उगा ६९६) इति साधुः 1 दुन्दु शब्देन भाती भाययतीति वा । दुन्दुभि - ५ - १८८ - (शे. ३५) भक्ष-देवता, वरुणु. द्र० अ' वमन्दिरशब्दः । दुन्दुभिनाद - ५-६२ - हुहुलिनो वा थायतेતીર્થંકરા ૧૨મા અતિશય. दुरध्व-पुं- ९८४ - भार्ग, राम रस्तो व्यध्व, कदध्वन् विपथ, कापथ । *अदुष्टोध्वा दुरध्वः । 'उपसर्गादध्वन:-' ||७/३१७९ | इत्यत्समासान्तः । (दुराचार) -५-८५५-हुरायारी थालए. [ शिश्विदान, कृष्णकर्मन् । दुरासद-५-७८२-(शे. १४५) तलवार. द्र० असिशब्दः । दुरित- न.- १३८० - पाय. द्र० अहसूशब्दः दुरेति स्म दुरितम् । अ. ४४ Jain Education International दुर्गा दुरितारि - स्त्री - ४४- श्री संभवनाथ ल. नी શાસન દેવી. * दुरितानामरिः दुरितारि: । दुरोदर-५' न.-४८६- नुगार. कैतव, द्युत, अक्षवती, पण । * दुष्टमा समन्तादुदरमस्य दुरोदरम् । क्ली लिगः । दुर्ग - न . - ७१४ - झिओ, दुर्ग - 1. - ९७३ - को છ રાજ્યાંગ પૈકી એક. डिस्सो. * दुःखेन गम्यतेऽस्मिन् दुर्ग' म् । 'सुगदुर्गमाधारे | ५ |१| १३२ ॥ इति साधुः । दुर्गत-- ३५८-निर्धन, द्र० अकिञ्चनशब्दः । * दुःखेन गच्छति दुगतः । दुर्गति- स्त्री - १३५९-२४. 0 नरक, नारक, निरय । * निन्दिता गतिर्दुर्गतिः । पुंस्त्रीलिङ्गः । दुर्गन्ध-न.- ९४३ -संभण. सौवर्चल, अक्ष, रुचक, शूलनाशन । * दुष्टो गन्धोऽस्य दुर्गन्धम् । दुर्गन्ध - ५ - १३९१ - दुर्गन्ध, पूतिगन्धिक, ( प्रतिगन्धि ) * दुष्टो गन्धोऽस्य दुर्गन्धः । राम गंध. दुर्गा' लङ्घन-५ - १२५४-१८. द्र० कण्टकाशनशब्दः । * दुर्गं मार्ग" लङ्घयन्ति अनेन दुग लङ्घनः । दुर्ग सञ्चर- ५ - १५१७ - विउट. संक्राम, संक्रम । * दुर्गे स चरतेऽनेन दुर्ग सञ्चरः । ' गोचरसच्चर-' ।५।३।१३१ | इति साधुः । दुर्गा-स्त्री- २०३ - पार्वती. द्र० अद्रिजाशब्दः । * दुःखेन गन्तुं शक्यतेऽस्यां दुर्गा | 'सुगदुर्गमाधारे' |५|१|१३२ ।। इति डान्तो निपात्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy