SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ अभिधामव्युत्पत्ति हरिद्राराग हरिद्राराग-५-४७६-क्षण रागवाया. * हरिद्राया इव क्षणिको रागोऽस्य इति हरिद्रारागः । हरिद्रु-५-१११४-१क्ष. द्र० अगशब्दः । * हरि वण द्रवति इति हरिदः 'हरिपात"(उणा-७४५) इति डिदुः । हरिन्मणि-५-१०६४- २४त भलि. द्र. अश्मगर्भ शन्दः । * हरिद् नीलवर्गा माणः इति हरिमणिः । हरिपण'-.-११९०-भूगा. द्र. मूलकशब्दः । * हरि:नीलं पर्णमस्य इति हरिपर्णम् । 'हरिप्रिय'-पु-११३८-४६ म. द्र० कदम्बशब्दः । हरिप्रिया-श्री-२२६-३६ मी. द्र. आशब्दः । * हरेः कृष्णस्य प्रिया इति हसिंग्रथा । हरिमत्--१७४-(शे० १२.)-dz. द्र. अच्युताग्रजशब्दः । हरिमन्थक-धु-११७१-या. [] चणक । * हरिभिः मथ्यते इति हरिमन्थकः । हरिमन्थज-पु-११७३- भा द्र. प्रवरशब्दः । * हरिमन्थाज्जायते इति हरिमन्थजः । हरिय--१२३८-या यो.. * हरि वर्ण याति इति हरियः । (हरिवर्ष)-(१५. ५.)--.-.९४६-पाय हरिव'; ૩૨ અકમભૂમિ પૈકી પાંચભૂમિ हरिश्चन्द्र-.७०१-६२२२- २ । 1. त्रिशङ्कुज । * हरिश्चन्द्र इव आहूलादकोऽस्य इति हरिश्चन्द्रः, वर्चस्कादित्वात् माधुः । हरिषेण-५-६९४-शभा वती'. 0 हरिसुत । * हरेरिन्द्रस्येव सेनाऽस्य इति हरिषणः "एत्यकः” ||रा३२६।। इति पत्वम् । हरिसुत-धु-६९४-रामायवती'. हरिषेण । * हरेः क्षमापालस्य मुतः इति हारसुतः । हरीतकी-स्त्री-११४६-४२२. द्र० अभयाशब्दः । * हरति रोगान् इति हरीतकी, स्त्रीलिंगाः "हमांह"-(उणा-७९) इतीतकः । हरेणु-y-११७१-42. द्र० कलायशब्दः । * हियते इति हरणुः पुंलिङ्गः, कहभू'(उणा-७७२) इत्येणुः । हम्य'--.-९९३-६वेसी. * हरति मनः इति हम्यम्, "शिक्यास्थाढय"(उणा-३६४) इति ये निपात्यते । हर्य क्ष-धु-१२८४-सि. द्र. इभारिशब्दः । * पिङगले अक्षिणी अस्य इति यः । हयक्ष-पु-१९० (शि. १४)-परदेव. द्र० इच्छावमुशब्दः । हय'श्व-पु-१७२-४-द. द्र० अच्युताग्रजशब्दः । * हरयः पिङ्गा अश्वा अस्य इति ह्यश्वः । हर्ष-y-३१५-मननी प्रसन्नता, द्र० आनन्ददाब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy