SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७९९ स्वर्जि * स्वयं वृणीते इति स्वयंवरा । स्वयम्प्रभ-y-७४-मावती यावीशीना न्याया * स्वयं प्रकपेण भाति इति स्वयंप्रभः । स्वयंभू-४-२४-अदित. द्र० अधीश्वरशब्दः । * स्वयमात्मना तथा भव्यत्वादिसामग्री परिपा | कात् न तु परंपदेशात भवति इति स्वयम्भः। स्वयंभू-५-२११-श्रमा द्र० अजाब्दः । * स्वयं भवति इति स्वयंभः। म्वयंभू-पु-६९५- वासुदेव. मदतनय । * स्वयं भवति इति स्वयम्भूः । म्वर-अ.-१५२५-२वर्ग स्वर---१३९९-२०६ वा. द्र० आश्वशब्दः । * स्वरति इति स्वरः । स्वम्मेद-y-३०६-अन्य २१२. कल्लत्व । स्वरस्य भेदः इति स्वरभेदः । म्वगपगा-श्री-१०८२-भानही. द्र० ऋषिकुल्याशब्दः । * स्वगस्य आपगा इति स्वगपगा। म्वरु-पु-१८०-- १०. द्र० अशनिशब्दः । * स्वति इतिस्वरुः पुसि, "भृमृतृत्सरि" (उणा--- ७१६) इत्युः । स्वरुचि-५-३५५-२वतन्त्र, २१२७ 5. निग्वग्रहदादः । * स्वा आत्मीया मचिरस्यं इति स्वमचिः । म्वरूप न.-१३७६-२बाम १, २१३५. द्र० आत्मनशब्दः । * स्वस्य रूप इति स्वरूपम् । स्वर्ग-पु.-८७-देवो, स्वर्ग 7. ऊर्वलोकशब्दः । * स्वयते मुम्बहेनुतया कथ्यते इति स्वर्ग : “गम्यमि"-(उणा--९२) इति गः, मुष्ट अर्यते वा, भावाकोंपन् । स्वर्गपति-धु-१७३-६. द्र. अच्युताग्रजशब्दः । * स्वर्ग म्यपतिः इति स्वपतिः यौगिकत्वात नाकेशः । म्वर्गसद्-पु-८७ - हेव. द्र० अनिमिषशब्दः। ____* स्वर्ग मीदन्तीति स्वर्ग'सदः, "क्विपु" ५॥ १११४८।। इति वियप यौगिकत्वात् घमझानः इत्यादयः । (स्त्री)-श्री-१८३-२५२१. द्र० अप्सराब्दः । स्वगिरि--१०३२-३ ५'त. द्र० कणिकाचलशब्दः । * स्वः गिरिः इति स्वगिरिः । (स्वर्गिन् )---८८-३५. द्र. अनिमिपशब्दः । स्वर्गिगिरि--पु-१०३२-२५३"त. द्र० कणिकाचलशब्दः । * स्वर्गिणां गिरिः इति स्वर्गिगिरिः । स्वर्गिवधू-स्त्री-१८३-२५१२४२१. द्र० अप्सरमशब्दः । * स्वर्गियां वचः इति स्वर्गिवध्वः यौगिकत्वात मुरस्त्रियः । स्वापगा-स्त्री--१०८२-मानही. द्र० ऋषिकुल्याशब्दः । ** स्वगिगां आपगा इति स्वपिगा । स्वर्जि-41.४.---. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy