SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ स्यन्दन * स्यन्दते देशनामृत इति स्यन्दनम् । स्यन्दन- ५ - ७५१-२२. शताङ्ग, रथ । * स्यन्दते याति इति स्यन्दनः । 'स्यन्दन' - ५ - १९४२-५०. द्र० तिनिशशब्दः । स्यन्दिनी - स्त्री - ६३३ ला द्र० आस्यासवशब्दः । * स्यन्दतेऽवश्यं इति स्यन्दिनी । स्यन्न-न.-१४९६-24. रीग, स्नुत स्तुत । * स्यदन्तेस्म इति स्वन्नम् । स्यमन्तक-- २२३ - विषणुना साथनोमणि * सीमन्तयति द्यां दीप्तिभिः इति स्यमन्तकः पृषोदरादित्वात् । स्याद्वादवादिन -५-८६१ श्रावन, आत. आहत, [जैन, अनेकान्तवादिन् शे.७९ ] । * स्याद्वादोऽनेकान्तवादस्तं वदति इति स्याद्वादवादी, अनेकान्तवाद्यऽपि । स्याद्वादिन्-४-२५- भगवान-तीर्थ ४२. द्र० अधीश्वरशब्दः । * स्यादित्यव्ययं अनेकान्तवाचक' ततः स्वादि त्यनेकान्तं वदति इत्येवं शीलः स्याद्वादी स्याद्वादोस्यास्ति वा स्याद्वादो यौगिकत्वादने कान्तवादीत्यपि । स्यूत-५-९९२ थेसी, अथणी. 1] प्रसेव । * सीव्यतेस्म इति स्यूतः । स्यूत - 1. - १४८७-सीवेषु . द्र० उतशब्दः । * सीव्यते स्म इति स्यूत "अनुनासिके च यः शूट" ||४|१|१०८ ।। इत्यूत्वम् । Jain Education International ७९६ स्यूति - स्त्री -- ९१२ - सीवj. सेवन, सीवन । * सेव्यते इति स्मृतिः स्त्रियां क्तौ नासिके च ||४|१|१०८ ॥ इत्यूटिच स्यूतिः । अभिधानव्युत्पत्ति 'त्र' सिन' -५ - १९४२ - पीसुनु डाउ. द्र० नृजलशब्दः | * सव इति स्ववः । द्र० गुडफलशब्दः । खजू - स्त्री-६५१ - भाणा [ मस्त उपर धारण કરવાની પુષ્પમાળા]. पुष्पदामन् माल्य, माला । * सृज्यते पुष्पैः इति क ' कुल पदादि" - ||५| ३।११४॥ इति क्विपि " ऋत्विजदिश्” ।।२।१ ६९ ।। इति त्वं सूत्रपाठाद् ऋतो रत्वं च सते रौणादिकः कज् वा । स्रव - ५ - ६३३ भूत्र, पेशाम 33 66 द्र० आपगाशब्दः । * सवति इति स्रवन्ती । E-Y-3-441. 'अनु स्रव - ५ - १०९६ रा. द्र० उत्सशब्दः | * सवति इति स्रवः । स्वद्गर्भा - स्त्री - १२६७-गर्भपात थयेसी गाय. अवतोका, 'वतोका ।' स्रवन्ती - स्त्री - १०८०-नही. सट्ट - ५ - ५ ( प. ) - श्री. स्रष्ट्ट-५-२१३- प्रा. द्र० अजशब्दः । * सृजति इति स्रष्टा । स्नस्त-न.--१४९.१ - पडीगयेसु . For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy