________________
स्यन्दन
* स्यन्दते देशनामृत इति स्यन्दनम् ।
स्यन्दन- ५ - ७५१-२२.
शताङ्ग, रथ ।
* स्यन्दते याति इति स्यन्दनः ।
'स्यन्दन' - ५ - १९४२-५०. द्र० तिनिशशब्दः ।
स्यन्दिनी - स्त्री - ६३३ ला
द्र० आस्यासवशब्दः । * स्यन्दतेऽवश्यं इति स्यन्दिनी ।
स्यन्न-न.-१४९६-24.
रीग, स्नुत स्तुत । * स्यदन्तेस्म इति स्वन्नम् । स्यमन्तक-- २२३ - विषणुना साथनोमणि
* सीमन्तयति द्यां दीप्तिभिः इति स्यमन्तकः पृषोदरादित्वात् । स्याद्वादवादिन -५-८६१ श्रावन, आत. आहत, [जैन, अनेकान्तवादिन् शे.७९ ] । * स्याद्वादोऽनेकान्तवादस्तं वदति इति स्याद्वादवादी, अनेकान्तवाद्यऽपि । स्याद्वादिन्-४-२५- भगवान-तीर्थ ४२. द्र० अधीश्वरशब्दः ।
* स्यादित्यव्ययं अनेकान्तवाचक' ततः स्वादि त्यनेकान्तं वदति इत्येवं शीलः स्याद्वादी स्याद्वादोस्यास्ति वा स्याद्वादो यौगिकत्वादने कान्तवादीत्यपि । स्यूत-५-९९२ थेसी, अथणी.
1] प्रसेव ।
* सीव्यतेस्म इति स्यूतः ।
स्यूत - 1. - १४८७-सीवेषु .
द्र० उतशब्दः ।
* सीव्यते स्म इति स्यूत "अनुनासिके च
यः शूट" ||४|१|१०८ ।। इत्यूत्वम् ।
Jain Education International
७९६
स्यूति - स्त्री -- ९१२ - सीवj. सेवन, सीवन ।
* सेव्यते इति स्मृतिः स्त्रियां क्तौ नासिके च ||४|१|१०८ ॥ इत्यूटिच स्यूतिः ।
अभिधानव्युत्पत्ति
'त्र' सिन' -५ - १९४२ - पीसुनु डाउ.
द्र० नृजलशब्दः | * सव इति स्ववः ।
द्र० गुडफलशब्दः ।
खजू - स्त्री-६५१ - भाणा [ मस्त उपर धारण કરવાની પુષ્પમાળા].
पुष्पदामन् माल्य, माला ।
* सृज्यते पुष्पैः इति क ' कुल पदादि" - ||५| ३।११४॥ इति क्विपि " ऋत्विजदिश्” ।।२।१ ६९ ।। इति त्वं सूत्रपाठाद् ऋतो रत्वं च सते रौणादिकः कज् वा ।
स्रव - ५ - ६३३ भूत्र, पेशाम
33 66
द्र० आपगाशब्दः । * सवति इति स्रवन्ती । E-Y-3-441.
'अनु
स्रव - ५ - १०९६ रा.
द्र० उत्सशब्दः | * सवति इति स्रवः । स्वद्गर्भा - स्त्री - १२६७-गर्भपात थयेसी गाय. अवतोका, 'वतोका ।'
स्रवन्ती - स्त्री - १०८०-नही.
सट्ट - ५ - ५ ( प. ) - श्री. स्रष्ट्ट-५-२१३- प्रा.
द्र० अजशब्दः ।
* सृजति इति स्रष्टा ।
स्नस्त-न.--१४९.१ - पडीगयेसु .
For Private & Personal Use Only
www.jainelibrary.org