SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७९३ स्पृहा 0 वत्सल । द्र० कज्जलशब्दः । स्निग्ध-४-७३०-भित्र. * स्नेहस्तैलं प्रियमस्य इति स्नेहप्रियः । द्र. मित्रशब्दः । स्नेहभू-पु-४६२-४३. * स्निद्यति स्म स्निग्धः । द्र० कफशब्दः। स्नु-५-१०३५-शि५२. * स्नेहाद् भवति इति स्नेहभः । - सानु, प्रस्थ । स्नेहु---१०५--(शे. १४)-य'. * स्नीत्यम्भः स्नुः पुलिङ्गः, पृषोदरादित्वात् । द्र० अत्रिग्जशब्दः । 'स्नुक-श्री-११४०-विसायती २. स्पर्धा-स्त्री-१५१५- 65. [O 'स्नुही, गुडा'। । सहर्ष, संघर्ष शि.13]। स्नुत-न.-१४९६-८५. * स्पर्धन इति स्पर्धा । मुत, रीण, स्यन्न। स्पर्शन--.-३८६-हान, त्यास. * स्रोति स्म इति स्नुतम् । द्र० अंहतिशब्दः। स्नुपा-स्त्री-५१४-पुत्रवधू. * स्पृश्यते इतिस्पशन दानमुपचारात् , पुच्छादो द्र० जनीशब्दः । गवादिक स्पृष्ट्वा हि दीयते । * मनोर्जाया, म्नौति अपत्यवात्सल्यात् इति | स्पर्शन-धु-११०७-वायु, पवन स्नषा "स्नुपुस-" (रणा--', ४२) इति कित पः। द्र. अनिलशब्दः । म्नुहा-स्त्री-११४०-शि.1०२)--2.२. * स्पृशति इतिस्पर्शनः। द्र. महातमशब्दः। स्पश-५-७३४-२२५२५. म्नुहि-स्त्री-११४०-थोर. द्र० अवसपशब्दः । ट्र. महातमशब्दः । * “स्पशिः मौत्रस्तालव्यान्तः" स्पाति बाधते * स्तुह्यति धीर इति स्नुहिः स्त्रीलिङ्गः परान् स्पशः। "नाम्युपान्त्य-" (उणा-६०९) इति किः, स्नुहेति स्पष्ट-4-१४६७-प्रगटयो . 'म्नुही-११४०-विलायती थे।२. द्र० उल्बणशब्दः। 0 'स्नुक, गुडा'। * स्पश्यते स्म इति स्पष्टम्, "णौदान्तशान्त पूर्णदस्तस्पष्ट-" ॥४।४७४।। इति साधुः । स्नेह-धु-न.-४१७-तेस, 'स्पृशी'-स्त्री-११५७-मेही मायरी गयी. द्र० अभ्यञ्जनशब्दः । स्नियत्यऽनेन इति स्नेहः पुंक्लीवलिङ्गः । द्र० कण्टकारिकाशब्दः । म्नेह----.-१३७७-प्रेम, नेले. स्पृहा-स्त्री-४३०- स. ट्र० प्रीतिशब्दः । द्र० अभिलाषशब्दः । * स्नेहन इति स्नेहः पुकलीवलिङ्गः । - स्पृहण इति स्पृहा "भीषिभषि-" ॥५॥३॥ स्नेहप्रिय-५-६८७-डीवो. १०९॥ इत्यङ । वैद्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy