SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः सिन्धु विना * सिद्धशब्दात् परोऽन्तः, सिद्धश्च अन्तश्च * सिध्माऽस्याऽस्ति इति सिमलः, मिमादिनिश्चयोऽस्येति कृत्वा सिद्धान्तः । वाल्लः। सिद्धापगा-स्त्री-१०८२-मानही. सिध्य--१११-पुष्य नक्षत्र द्र० ऋषिकुल्याशब्दः । द्र० गुरुदेवतशब्दः । * सिद्धानां आपगा इति सिद्धापगा । * सिध्यन्ति कार्याणि अत्र इति सिध्यः, सिद्धायिका-स्त्री-४६-श्रीमहावी२ २वामी भ.. "कायभि-" ॥५॥१॥३९॥ इत्यादिना क्यवन्तो ની શાસનદેવી. निपात्यते। * सिद्धानयते इति सिद्धायिका । सिन-पु-११४२-पीलुआ3. सिद्धार्थ-५-३८-श्रीमहावीर स्वामी भ. ना - गुडफल, पील, 'नसिन'। पिता. * सिनोति इति सिनः, “सेवा-” (रणा-२६२) * सिद्धा अर्थाः पुरुषार्था अस्य इति सिद्धार्थ:। इति किदनः। सिद्धार्थ-पु-११८०-२३६ सरसव. सिन-न.-५६४-(शे. 11८)-१२२. 0 श्वेतसधप। द्र० अङ्गशब्दः। * सिद्धप्रयोजनो रक्षोध्नत्वात् इति सिद्धार्थः ।। सिनीबाली-स्त्री-१५१-या । डाय तेकी सिद्धार्थ-यु-२३५-(शि.:१) सुगत, ४६. અમાસ, द्र. अद्यशब्दः । * मिता बाला चन्द्रकला स्यां इति मिनीबाली, सिद्धार्था-श्री-३९-श्रीअनि २वामी म. पृषोदरादित्वात् । ની માતા. सिनीबाली-स्त्री-२०५-(शे. ५२)-पावती. * सिद्धोऽर्थोऽस्याः इति सिद्धार्था । द्र. अद्रिजाशब्दः। सिद्धि-स्त्री-७४-मोक्ष. 'सिन्दुक'-५-११४७-सि-हुवा२. द्र० अक्षरशब्दः। ___ट्र० निर्गुण्डीशब्दः । * सिद्धयत्यस्यामिति सिद्धिः । सिन्दुवार-धु-११४७-सिन्दुवा२, नगर आ3. (सिद्धी)-स्त्री-२०१-धामी वगेरे भात!. द्र० निगुण्डीशब्दः। सिध्म-न.-४६७-ढिरे, यामडीना रोग * स्यन्दते इति सिन्दुवारः "द्वारशृङ्गार-" 0 सिध्मन, किलास, त्वक्पुष्प । (उणा-४११) इत्यारे निपात्यते, स्यन्द वृणोति या * सिध्यति इति सिध्मं त्वगरोगः "विलिभिलि-" पृषोदरादित्वात् । (उणा-३४०) इति किमः ।। सिन्दूर-न.-१०६१-सिद२. द्र० चीनपिष्टशब्दः । सिध्मन्-.-४६७ -दशग, यामडीना रोग सिध्म, किलास , त्वकृपुष्प । ___ * स्थन्दते इति सिन्दुरं "सिन्दूर-” (उगा-- ४३०) इति ऊरे निपात्यते । * सिध्यति इति सिध्म क्लीवलिङ्गः “कुष्युमि-" . सिन्दरकारण-.-१०४१-सी. (उणा-९१२) इति बहुवचनात् किद् मन् । द्र० गण्डूपदभवशब्दः । सिध्मल-पुं-४६१-श्रेत ढना शगवानी * सिन्दूरस्य कारण इति सिन्दूरकारणम् । -किलासिन् । | सिन्धु-धु-स्त्री--१०७३-सन, २. : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy